![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[996] Aṭṭhānisaṃse sampassamānena na so bhikkhu āpattiyā adassane ukkhipitabbo . aṭṭhānisaṃse sampassamānena paresaṃpi saddhāya sā āpatti desetabbā . aṭṭha yāvatatiyakā . Aṭṭhahākārehi kulāni dūseti . aṭṭha mātikā cīvarassa uppādāya. Aṭṭha mātikā kaṭhinassa ubbhārāya . aṭṭha pānāni . aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . aṭṭha lokadhammā . aṭṭha garudhammā . aṭṭha pāṭidesanīyā . aṭṭhaṅgiko musāvādo . Aṭṭha uposathaṅgāni . aṭṭha dūteyyaṅgāni . aṭṭha titthiyavattāni . Aṭṭha acchariyā abbhutā 3- dhammā mahāsamudde . aṭṭha acchariyā abbhutā dhammā imasmiṃ dhammavinaye . aṭṭha anatirittā . Aṭṭha atirittā . aṭṭhame aruṇuggamane nissaggiyaṃ hoti . Aṭṭha pārājikā . aṭṭhamaṃ vatthuṃ paripūrentī nāsetabbā . Aṭṭhamaṃ vatthuṃ paripūrentiyā desitāpi adesitāpi 4- hoti . @Footnote: 1 Ma. Yu. adhammā dhammikāni ca . 2 Ma. Yu. saddhammā desitāti. @3 abbhūtadhammāitipi . 4 Yu. desitaṃpi adesitaṃpi. Aṭṭhavācikā upasampadā . aṭṭhannaṃ paccuṭṭhātabbaṃ . aṭṭhannaṃ āsanaṃ dātabbaṃ . upāsikā aṭṭha varāni yāci 1- . aṭṭhahaṅgehi samannāgato bhikkhu bhikkhunovādako sammannitabbo . aṭṭhānisaṃsā vinayadhare . aṭṭha paramāni . tassapāpiyasikākammakatena bhikkhunā aṭṭhasu dhammesu sammāvattitabbaṃ . aṭṭha adhammikāni pātimokkhaṭṭhapanāni . Aṭṭha dhammikāni pātimokkhaṭṭhapanānīti. Aṭṭhakaṃ niṭṭhitaṃ. Tassuddānaṃ [997] Na so bhikkhu paresampi yāvatatiyadūsanā 2-. Mātikā kaṭhinubbhārā pānā abhibhūtena ca lokadhammā garudhammā pāṭidesanīyā musā uposathā ca dūtaṅgā titthikā samuddepi ca abbhutā anatirittaṃ atirittaṃ nissaggiyaṃ pārājikaṭṭhamaṃ vatthuṃ adesitūpasampadā paccuṭṭhānāsanañceva varaṃ ovādakena ca ānisaṃsā paramāni aṭṭhadhammesu vattanā adhammikā dhammikā ca aṭṭhakā suppakāsitāti.The Pali Tipitaka in Roman Character Volume 8 page 345-346. https://84000.org/tipitaka/read/roman_item.php?book=8&item=996&items=2 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=996&items=2&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=996&items=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=996&items=2 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=996 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]