ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [240]  Tena  kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko
hoti   .   athakho   te   kosalakā   ca   brāhmaṇadūtā  māgadhakā  ca
brāhmaṇadūtā    yenāyasmā    nāgito    tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmantaṃ  nāgitaṃ  etadavocuṃ  kahaṃ  nu  kho  bho  nāgita etarahi so bhavaṃ
gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ  gotamanti  .  akālo
kho   āvuso   bhagavantaṃ  dassanāya  paṭisallīno  bhagavāti  .  athakho  te
kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca   brāhmaṇadūtā   tattheva
Ekamantaṃ nisīdiṃsu disvā va mayaṃ taṃ bhavantaṃ gotamaṃ gacchissāmāti.
     [241]   Oṭṭhaddhopi   kho  licchavi  mahatiyā  licchaviparisāya  saddhiṃ
yena    mahāvanaṃ   kūṭāgārasālā   yenāyasmā   nāgito   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   nāgitaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ  ṭhito  kho  oṭṭhaddhopi  licchavi  āyasmantaṃ  nāgitaṃ  etadavoca
kahannu   kho   bhante   nāgita   etarahi   so   bhagavā   viharati  arahaṃ
sammāsambuddho    dassanakāmā    hi    mayaṃ    taṃ    bhagavantaṃ   arahantaṃ
sammāsambuddhanti    .    akālo    kho   mahāli   bhagavantaṃ   dassanāya
paṭisallīno    bhagavāti   .   oṭṭhaddhopi   licchavi   tattheva   ekamantaṃ
nisīdi disvā vāhaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti.
     [242]  Athakho  sīho  samaṇuddeso yenāyasmā nāgito tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   nāgitaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ   ṭhito  kho  sīho  samaṇuddeso  āyasmantaṃ  nāgitaṃ  etadavoca
ete   bhante  kassapa  sambahulā  kosalakā  ca  brāhmaṇadūtā  māgadhakā
ca    brāhmaṇadūtā    idhūpasaṅkantā   bhagavantaṃ   dassanāya   oṭṭhaddhopi
licchavi   mahatiyā   licchaviparisāya  saddhiṃ  idhūpasaṅkanto  bhagavantaṃ  dassanāya
sādhu   bhante   kassapa   labhataṃ  esā  janatā  bhagavantaṃ  dassanāyāti .
Tenahi   sīha   tvaññeva   bhagavato  ārocehīti  .  evaṃ  bhanteti  kho
sīho   samaṇuddeso   āyasmato   nāgitassa   paṭissutvā   yena  bhagavā
tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ  ṭhito  kho  sīho  samaṇuddeso  bhagavantaṃ etadavoca ete bhante
sambahulā   kosalakā   ca   brāhmaṇadūtā   māgadhakā   ca  brāhmaṇadūtā
idhūpasaṅkantā    bhagavantaṃ    dassanāya    oṭṭhaddhopi   licchavi   mahatiyā
licchaviparisāya   saddhiṃ   idhūpasaṅkanto   bhagavantaṃ   dassanāya  sādhu  bhante
labhataṃ  esā  janatā  bhagavantaṃ  dassanāyāti . Tenahi sīha vihārapacchāyāyaṃ
āsanaṃ    paññapehīti   .   evaṃ   bhanteti   kho   sīho   samaṇuddeso
bhagavato   paṭissutvā   vihārapacchāyāyaṃ   āsanaṃ   paññapesi   .  athakho
bhagavā   vihārā   nikkhamma   vihārapacchāyāyaṃ   paññattāsane   nisīdi .
Athakho   te   kosalakā   ca  brāhmaṇadūtā  māgadhakā  ca  brāhmaṇadūtā
yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavatā  saddhiṃ  sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.



             The Pali Tipitaka in Roman Character Volume 9 page 192-194. https://84000.org/tipitaka/read/roman_item.php?book=9&item=240&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=240&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=240&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=240&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=240              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]