ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [321]  Katamo  pana  so  bho  ānanda  ariyo samādhikkhandho yassa
so   bhavaṃ   gotamo  vaṇṇavādī  ahosi  yattha  ca  imaṃ  janataṃ  samādapesi
nivesesi  patiṭṭhāpesīti  .  kathañca pana māṇava bhikkhu indriyesu guttadvāro
hoti   .   idha   māṇava   bhikkhu  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī
hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati .
Sotena   saddaṃ   sutvā   .pe.  ghānena  gandhaṃ  ghāyitvā  .  jivhāya
rasaṃ   sāyitvā   .   kāyena   phoṭṭhabbaṃ   phusitvā   .  manasā  dhammaṃ
viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .  so  iminā  ariyena  indriyasaṃvarena
samannāgato   ajjhattaṃ  abyāsekasukhaṃ  paṭisaṃvedeti  .  evaṃ  kho  māṇava
bhikkhu indriyesu guttadvāro hoti.



             The Pali Tipitaka in Roman Character Volume 9 page 255-256. https://84000.org/tipitaka/read/roman_item.php?book=9&item=321&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=9&item=321&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=321&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=321&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=321              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]