ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [331]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte  iddhividhāya
cittaṃ   abhinīharati  abhininnāmeti  .  so  anekavihitaṃ  iddhividhaṃ  paccanubhoti
ekopi   hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti  āvibhāvaṃ
tirobhāvaṃ    tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno   gacchati
seyyathāpi  ākāse  .  so  paṭhaviyāpi  ummujjanimmujjaṃ karoti seyyathāpi
udake   udakepi   abhijjamāne   gacchati   seyyathāpi  paṭhaviyaṃ  ākāsepi
pallaṅkena    kamati   seyyathāpi   pakkhī   sakuṇo   imepi   candimasuriye
evaṃmahiddhike    evaṃmahānubhāve   pāṇinā   parimasati   parimajjati   yāva
brahmalokāpi kāyena vasaṃ vatteti.
     {331.1}  Seyyathāpi māṇava dakkho kumbhakāro vā kumbhakārantevāsī
vā  suparikammakatāya  mattikāya  yaṃ  yadeva bhājanavikatiṃ ākaṅkheyya tantadeva
kareyya  abhinipphādeyya  seyyathāpi  vā  pana māṇava dakkho dantakāro vā
dantakārantevāsī   vā   suparikammakatasmiṃ   dantasmiṃ  yaṃ  yadeva  dantavikatiṃ
ākaṅkheyya  tantadeva  kareyya  abhinipphādeyya  seyyathāpi vā pana māṇava
dakkho    suvaṇṇakāro   vā   suvaṇṇakārantevāsī   vā   suparikammakatasmiṃ
@Footnote: 1 sīhalapotthake ubbhato.
Suvaṇṇasmiṃ   yaṃ   yadeva   suvaṇṇavikatiṃ   ākaṅkheyya   tantadeva   kareyya
abhinipphādeyya   evameva   kho   māṇava  bhikkhu  evaṃ  samāhite  citte
parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese   mudubhūte  kammaniye
ṭhite    āneñjappatte   iddhividhāya   cittaṃ   abhinīharati   abhininnāmeti
so   anekavihitaṃ   iddhividhaṃ   paccanubhoti   ekopi  hutvā  bahudhā  hoti
.pe.   yāva   brahmalokāpi   kāyena   vasaṃ   vatteti   .  idampissa
hoti paññāya.



             The Pali Tipitaka in Roman Character Volume 9 page 265-266. https://84000.org/tipitaka/read/roman_item.php?book=9&item=331&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=331&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=331&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=331&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=331              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]