ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [383]  Evaṃ  vutte  vāseṭṭho  māṇavo  bhagavantaṃ etadavoca sutaṃ
metaṃ   bho   gotama   samaṇo   gotamo   brahmānaṃ   sahabyatāya   maggaṃ
desetīti   sādhu   no   bhavaṃ  bho  gotamo  brahmānaṃ  sahabyatāya  maggaṃ
Desetu   ullumpatu   bhavaṃ   bho   gotamo  brāhmaṇiṃ  pajanti  .  tenahi
vāseṭṭha   suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho
vāseṭṭho māṇavo bhagavato paccassosi.
     {383.1}  Bhagavā etadavoca idha vāseṭṭha tathāgato loke uppajjati
arahaṃ  sammāsambuddho  .pe.  (yathā sāmaññaphalaṃ evaṃ vitthāretabbaṃ) .pe.
Evaṃ  kho  vāseṭṭha  bhikkhu  sīlasampanno hoti .pe. Tassime pañca nīvaraṇe
pahīne   attani   samanupassato   pāmujjaṃ   jāyati  pamuditassa  pīti  jāyati
pītimanassa   kāyo   passambhati  passaddhakāyo  sukhaṃ  vedeti  sukhino  cittaṃ
samādhiyati  .  so  mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena   appamāṇena   averena   abyāpajjhena  pharitvā  viharati .
Seyyathāpi    vāseṭṭha    balavā   saṃkhadhamo   appakasireneva   catuddisā
viññāpeyya   evameva   kho   vāseṭṭha   evaṃ   bhāvitāya   mettāya
cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ   na   taṃ   tatrāvasissati  na  taṃ
tatrāvatiṭṭhati. Ayaṃpi kho vāseṭṭha brahmānaṃ sahabyatāya maggo.



             The Pali Tipitaka in Roman Character Volume 9 page 309-310. https://84000.org/tipitaka/read/roman_item.php?book=9&item=383&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=383&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=383&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=383&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=383              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]