ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [177]  Athakho  bhagavā  tassa  addhamāsassa  accayena  paṭisallānā
vuṭṭhito   āyasmantaṃ   ānandaṃ  āmantesi  kinnu  kho  ānanda  tanubhūto
viya  bhikkhusaṅghoti  .  tathā  hi  pana  bhante bhagavā bhikkhūnaṃ anekapariyāyena
asubhakathaṃ   katheti   asubhāya   vaṇṇaṃ   bhāsati  asubhabhāvanāya  vaṇṇaṃ  bhāsati
ādissa   ādissa   asubhasamāpattiyā   vaṇṇaṃ   bhāsati   te   ca  bhante
bhikkhū   bhagavā   kho   anekapariyāyena   asubhakathaṃ  katheti  asubhāya  vaṇṇaṃ
bhāsati     asubhabhāvanāya     vaṇṇaṃ     bhāsati     ādissa     ādissa
asubhasamāpattiyā      vaṇṇaṃ     bhāsatīti    anekākāravokāraṃ    asubha-
bhāvanānuyogamanuyuttā    viharanti    te   sakena   kāyena   aṭṭiyanti
harāyanti  jigucchanti  seyyathāpi  nāma  itthī  vā  puriso vā daharo yuvā
@Footnote: 1 Yu. vīsatiṃ. Ma. Rā. vīsatipi. 2 Yu. cattārīsaṃpi.
Maṇḍanakajātiko   sīsaṃ   nahāto   ahikuṇapena   vā   kukkurakuṇapena   vā
manussakuṇapena  vā  kaṇṭhe  ālaggena  aṭṭiyeyya  harāyeyya  jiguccheyya
evameva  te  bhikkhū  sakena  kāyena  aṭṭiyantā  harāyantā  jigucchantā
attanāpi   attānaṃ  jīvitā  voropenti  aññamaññaṃpi  jīvitā  voropenti
migalaṇḍikaṃpi    samaṇakuttakaṃ   upasaṅkamitvā   evaṃ   vadenti   sādhu   no
āvuso  jīvitā  voropehi  idaṃ  te  pattacīvaraṃ  bhavissatīti  athakho bhante
migalaṇḍiko   samaṇakuttako   pattacīvarehi   bhaṭo  ekaṃpi  bhikkhuṃ  ekāhena
jīvitā  voropesi  .pe.  saṭṭhiṃpi  bhikkhū ekāhena jīvitā voropesi sādhu
bhante   bhagavā   aññaṃ   pariyāyaṃ  ācikkhatu  yathāyaṃ  bhikkhusaṅgho  aññāya
saṇṭhaheyyāti   .   tenahānanda   yāvatikā   bhikkhū  vesāliṃ  upanissāya
viharanti   te  sabbe  upaṭṭhānasālāyaṃ  sannipātehīti  .  evaṃ  bhanteti
kho  āyasmā  ānando  bhagavato  paṭissuṇitvā  yāvatikā  bhikkhū  vesāliṃ
upanissāya    viharanti   te   sabbe   upaṭṭhānasālāyaṃ   sannipātetvā
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  etadavoca  sannipatito
bhante bhikkhusaṅgho yassidāni bhante bhagavā kālaṃ maññatīti.



             The Pali Tipitaka in Roman Character Volume 1 page 130-131. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=177&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=177&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=177&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=177&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=177              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=10112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=10112              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :