ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [19]  Athakho  āyasmato sudinnassa ahudeva kukkuccaṃ ahu vippaṭisāro
alābhā  vata  me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ
evaṃ  svākkhāte  dhammavinaye  pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ caritunti. So teneva kukkuccena tena vippaṭisārena kiso ahosi
lūkho    dubbaṇṇo    uppaṇḍuppaṇḍukajāto   dhamanisanthatagatto   antomano
līnamano dukkhī dummano vippaṭisārī pajjhāyi.
     {19.1} Athakho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ
etadavocuṃ  pubbe  kho  tvaṃ  āvuso  sudinna  vaṇṇavā  ahosi  pīnindriyo
pasannamukhavaṇṇo   vippasannacchavivaṇṇo   pariyodāto  sodāni  tvaṃ  etarahi
Kiso     lūkho     dubbaṇṇo    uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto
antomano    līnamano   dukkhī   dummano   vippaṭisārī   pajjhāyasi   kacci
no  tvaṃ  āvuso  sudinna  anabhirato  brahmacariyaṃ  carasīti  .  na  kho ahaṃ
āvuso   anabhirato   brahmacariyaṃ  carāmi  atthi  me  pāpakammaṃ  1-  kataṃ
purāṇadutiyikāya   methuno   dhammo   paṭisevito   tassa   mayhaṃ   āvuso
ahudeva  kukkuccaṃ  ahu  vippaṭisāro  alābhā  vata  me  na vata me lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye
pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti.
     {19.2}  Alaṃ  hi te āvuso sudinna kukkuccāya alaṃ vippaṭisārāya yaṃ
tvaṃ   evaṃ   svākkhāte  dhammavinaye  pabbajitvā  na  sakkhissasi  yāvajīvaṃ
paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    carituṃ    nanu    āvuso   bhagavatā
anekapariyāyena   virāgāya   dhammo  desito  no  sarāgāya  visaṃyogāya
dhammo   desito   no   saṃyogāya   anupādānāya  dhammo  desito  no
saupādānāya   tattha   nāma   tvaṃ   āvuso  bhagavatā  virāgāya  dhamme
desite   sarāgāya   cetessasi   visaṃyogāya  dhamme  desite  saṃyogāya
cetessasi   anupādānāya   dhamme   desite   saupādānāya  cetessasi
nanu   āvuso   bhagavatā  anekapariyāyena  rāgavirāgāya  dhammo  desito
madanimmadanāya     pipāsavinayāya     ālayasamugghātāya     vaṭṭūpacchedāya
@Footnote: 1 Yu. pāpaṃ kammaṃ. Ma. pāpakaṃ.
Taṇhakkhayāya   virāgāya   nirodhāya   nibbānāya   dhammo   desito  nanu
āvuso  bhagavatā  anekapariyāyena  kāmānaṃ  pahānaṃ  akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo   akkhāto  kāmavitakkānaṃ
samugghāto   akkhāto  kāmapariḷāhānaṃ  vūpasamo  akkhāto  netaṃ  āvuso
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
āvuso    appasannānañceva    appasādāya    pasannānañca   ekaccānaṃ
aññathattāyāti  .  athakho  te  bhikkhū  āyasmantaṃ  sudinnaṃ anekapariyāyena
vigarahitvā bhagavato etamatthaṃ ārocesuṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 33-35. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=19&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=19&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=19&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=19&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=19              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :