[20] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi saccaṃ kira tvaṃ sudinna
purāṇadutiyikāya methunaṃ dhammaṃ paṭisevasīti 1- . saccaṃ bhagavāti. Vigarahi
buddho bhagavā ananucchavikaṃ 2- moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye
pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ
{20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no
sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito
no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
@Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.
Cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya
dhamme desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena
rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya ālayasamugghātāya
vaṭṭūpacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito
nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ
pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ
samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto
{20.2} varante moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ
pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ varante
moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa
aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa aṅgārakāsuyā ādittāya
sampajjalitāya sañjotibhūtāya 1- aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa
aṅgajāte aṅgajātaṃ pakkhittaṃ taṃ kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ
vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā
paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya itonidānañca
kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ asaddhammaṃ
@Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.
Gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpattiṃ
samāpajjissasi bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā
pubbaṅgamo netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva appasādāya
pasannānañca ekaccānaṃ aññathattāyāti.
{20.3} Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā
dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya saṅgaṇikāya kosajjassa
avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa
santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa
vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū
āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase
paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ
paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{20.4} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti
asaṃvāsoti.
{20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Sudinnabhāṇavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 1 page 35-37.
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=20&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=20&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=20&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=1&item=20&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=1&i=20
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913
Contents of The Tipitaka Volume 1
http://84000.org/tipitaka/read/?index_1
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com