ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [20]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   sudinnaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  sudinna
purāṇadutiyikāya  methunaṃ  dhammaṃ  paṭisevasīti  1-  .  saccaṃ bhagavāti. Vigarahi
buddho  bhagavā  ananucchavikaṃ  2-  moghapurisa ananulomikaṃ  appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi nāma tvaṃ moghapurisa  evaṃ svākkhāte dhammavinaye
pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ
     {20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no
sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito
no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
@Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.

--------------------------------------------------------------------------------------------- page36.

Cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya dhamme desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭūpacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto {20.2} varante moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sañjotibhūtāya 1- aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ taṃ kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya itonidānañca kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ asaddhammaṃ @Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page37.

Gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpattiṃ samāpajjissasi bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. {20.3} Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {20.4} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāsoti. {20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. Sudinnabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 1 page 35-37. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=20&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=20&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=20&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=20&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :