ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page38.

[21] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati . Athakho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi . tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu . addasā kho sā makkaṭī te bhikkhū dūrato va āgacchante disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭiṃpi cālesi cheppaṃpi cālesi kaṭiṃpi oḍḍi nimittaṃpi akāsi . athakho tesaṃ bhikkhūnaṃ etadahosi nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatīti ekamantaṃ nilīyiṃsu . Athakho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. {21.1} Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi . athakho sā makkaṭī taṃ piṇḍapātaṃ 1- bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi . athakho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati. Athakho te bhikkhū taṃ bhikkhuṃ etadavocuṃ nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ kissa tvaṃ āvuso imissā 2- makkaṭiyā methunaṃ dhammaṃ paṭisevasīti . saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ tañca @Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page39.

Kho manussitthiyā no tiracchānagatāyāti . nanu āvuso tatheva taṃ hoti ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.


             The Pali Tipitaka in Roman Character Volume 1 page 38-39. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=21&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=21&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=21&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=21&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=21              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5600              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=5600              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :