ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [3]   Seyyathāpi   brāhmaṇa  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa
vā   dvādasa    vā    tānassu   kukkuṭiyā  sammā  adhisayitāni  sammā
pariseditāni   sammā   paribhāvitāni  yo  nu  kho  tesaṃ  kukkuṭacchāpakānaṃ
paṭhamataraṃ     pādanakhasikhāya     vā     mukhatuṇḍakena    vā    aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjheyya    kinti   svāssa   vacanīyo
Jeṭṭho   vā   kaniṭṭho  vāti .  jeṭṭhotissa  bho gotama vacanīyo so hi
nesaṃ  jeṭṭho  hotīti  .  evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya
aṇḍabhūtāya   pariyonaddhāya  avijjaṇḍakosaṃ  padāletvā  eko  va  loke
anuttaraṃ   sammāsambodhiṃ   abhisambuddho  sohaṃ  brāhmaṇa  jeṭṭho  seṭṭho
lokassa  āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati  appamuṭṭhā  1-  passaddho  kāyo  asāraddho  samāhitaṃ cittaṃ ekaggaṃ
so  kho  ahaṃ  brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   vihāsiṃ  pītiyā ca virāgā
upekkhako   ca   vihāsiṃ  sato  ca  sampajāno sukhañca kāyena paṭisaṃvedesiṃ
yantaṃ   ariyā  ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja  vihāsiṃ  sukhassa   ca   pahānā  dukkhassa  ca  pahānā pubbe va
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {3.1}  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   2-
pubbenivāsānussatiñāṇāya  cittaṃ  abhininnāmesiṃ  so anekavihitaṃ pubbenivāsaṃ
@Footnote: 1  Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.
Anussarāmi   seyyathīdaṃ   ekaṃpi  jātiṃ  dvepi  jātiyo  tissopi  jātiyo
catassopi  jātiyo  pañcapi  jātiyo  dasapi  jātiyo  vīsaṃpi  jātiyo  tiṃsaṃpi
jātiyo   cattāḷīsaṃpi  jātiyo  paññāsaṃpi  jātiyo  jātisataṃpi  jātisahassaṃpi
jātisatasahassaṃpi   anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro  evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti   .   iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ
anussarāmi  .  ayaṃ  kho  me  brāhmaṇa  rattiyā  paṭhame  yāme  paṭhamā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa   viharato .
Ayaṃ   kho  me  brāhmaṇa  paṭhamā  abhinibbidhā  ahosi  kukkuṭacchāpakasseva
aṇḍakosamhā.
     {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte  kammaniye  ṭhite  āneñjappatte  sattānaṃ  cutūpapātañāṇāya cittaṃ
abhininnāmesiṃ  .  so  dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe sugate
duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena
Samannāgatā  vacīduccaritena  samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā  te kāyassa bhedā paraṃ
maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā  te kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā
visuddhena  atikkantamānusakena  satte  passāmi cavamāne upapajjamāne hīne
paṇīte  suvaṇṇe  dubbaṇṇe  sugate duggate yathākammūpage satte pajānāmi.
Ayaṃ  kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā
vihatā  vijjā  uppannā tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino  pahitattassa  viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā
ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
     {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ
so  idaṃ  dukkhanti  yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ
ayaṃ   dukkhanirodhoti  yathābhūtaṃ  abbhaññāsiṃ  ayaṃ  dukkhanirodhagāminī  paṭipadāti
@Footnote: 1 saggalokantipi pāṭho.
Yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhoti   yathābhūtaṃ
abbhaññāsiṃ    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ
tassa   me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccittha
bhavāsavāpi  cittaṃ  vimuccittha  1-  avijjāsavāpi  cittaṃ vimuccittha vimuttasmiṃ
vimuttamiti  2-  ñāṇaṃ  ahosi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me  brāhmaṇa  rattiyā
pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā  vihatā vijjā uppannā
tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa  ātāpino
pahitattassa  viharato  .  ayaṃ  kho  me  brāhmaṇa tatiyā abhinibbidhā ahosi
kukkuṭacchāpakasseva aṇḍakosamhāti.



             The Pali Tipitaka in Roman Character Volume 1 page 5-9. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=3&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=3&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=3&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=3&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=3              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :