ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [3]   Seyyathāpi   brāhmaṇa  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa
vā   dvādasa    vā    tānassu   kukkuṭiyā  sammā  adhisayitāni  sammā
pariseditāni   sammā   paribhāvitāni  yo  nu  kho  tesaṃ  kukkuṭacchāpakānaṃ
paṭhamataraṃ     pādanakhasikhāya     vā     mukhatuṇḍakena    vā    aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjheyya    kinti   svāssa   vacanīyo

--------------------------------------------------------------------------------------------- page6.

Jeṭṭho vā kaniṭṭho vāti . jeṭṭhotissa bho gotama vacanīyo so hi nesaṃ jeṭṭho hotīti . evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko va loke anuttaraṃ sammāsambodhiṃ abhisambuddho sohaṃ brāhmaṇa jeṭṭho seṭṭho lokassa āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ upaṭṭhitā sati appamuṭṭhā 1- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. {3.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 2- pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ so anekavihitaṃ pubbenivāsaṃ @Footnote: 1 Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.

--------------------------------------------------------------------------------------------- page7.

Anussarāmi seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . Ayaṃ kho me brāhmaṇa paṭhamā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena

--------------------------------------------------------------------------------------------- page8.

Samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti @Footnote: 1 saggalokantipi pāṭho.

--------------------------------------------------------------------------------------------- page9.

Yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha 1- avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti 2- ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . ayaṃ kho me brāhmaṇa tatiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhāti.


             The Pali Tipitaka in Roman Character Volume 1 page 5-9. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=3&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=3&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=3&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=3&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=3              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :