ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [41]   Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa  santike  ānetvā
vaccamaggena   passāvamaggena   mukhena   aṅgajātaṃ  abhinisīdenti  santhatāya
asanthatassa    asanthatāya   santhatassa   santhatāya   santhatassa   asanthatāya
asanthatassa   .   so   ce   pavesanaṃ   sādiyati   paviṭṭhaṃ  sādiyati  ṭhitaṃ
sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa  .pe.  na  sādiyati
Anāpatti.
     {41.1}    Bhikkhupaccatthikā   manussitthiṃ   jāgarantiṃ   suttaṃ   mattaṃ
ummattaṃ   pamattaṃ   mataṃ   akkhāyitaṃ   mataṃ   yebhuyyena  akkhāyitaṃ  .pe.
Āpatti    pārājikassa    .pe.   mataṃ   yebhuyyena   khāyitaṃ   bhikkhussa
santike   ānetvā   vaccamaggena   passāvamaggena   mukhena   aṅgajātaṃ
abhinisīdenti   santhatāya   asanthatassa   asanthatāya   santhatassa   santhatāya
santhatassa  asanthatāya  asanthatassa  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ
sādiyati    ṭhitaṃ    sādiyati   uddharaṇaṃ   sādiyati   āpatti   thullaccayassa
.pe. Na sādiyati anāpatti.
     {41.2}    Bhikkhupaccatthikā   amanussitthiṃ   .pe.   tiracchānagatitthiṃ
manussaubhatobyañjanakaṃ         amanussaubhatobyañjanakaṃ        tiracchānagata-
ubhatobyañjanakaṃ     bhikkhussa     santike     ānetvā    vaccamaggena
passāvamaggena      mukhena     aṅgajātaṃ     abhinisīdenti     santhatassa
asanthatassa    asanthatassa   santhatassa   santhatassa   santhatassa   asanthatassa
asanthatassa  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {41.3}  Bhikkhupaccatthikā  tiracchānagataubhatobyañjanakaṃ  jāgarantaṃ suttaṃ
mattaṃ  ummattaṃ  pamattaṃ  mataṃ  akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ  .pe.
Āpatti   pārājikassa  .pe.  mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike
ānetvā  vaccamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti  santhatassa
asanthatassa    asanthatassa   santhatassa   santhatassa   santhatassa   asanthatassa
asanthatassa   .   so   ce   pavesanaṃ   sādiyati   paviṭṭhaṃ  sādiyati  ṭhitaṃ
Sādiyati   uddharaṇaṃ   sādiyati   āpatti  thullaccayassa  .pe.  na  sādiyati
anāpatti.
     {41.4}  Bhikkhupaccatthikā  manussapaṇḍakaṃ  amanussapaṇḍakaṃ  tiracchānagata-
paṇḍakaṃ     manussapurisaṃ     amanussapurisaṃ     tiracchānagatapurisaṃ    bhikkhussa
santike   ānetvā  vaccamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti
santhatassa    asanthatassa    asanthatassa   santhatassa   santhatassa   santhatassa
asanthatassa   asanthatassa  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati
ṭhitaṃ  sādiyati  uddharaṇaṃ  sādiyati  āpatti  pārājikassa  .pe.  na sādiyati
anāpatti.
     {41.5}   Bhikkhupaccatthikā  tiracchānagatapurisaṃ  jāgarantaṃ  suttaṃ  mattaṃ
ummattaṃ  pamattaṃ  mataṃ  akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ .pe. Āpatti
pārājikassa  .pe.  mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike ānetvā
vaccamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti  santhatassa  asanthatassa
asanthatassa   santhatassa   santhatassa   santhatassa  asanthatassa  asanthatassa .
So  ce   pavesanaṃ   sādiyati  paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati
āpatti thullaccayassa .pe. Na sādiyati anāpatti.



             The Pali Tipitaka in Roman Character Volume 1 page 56-58. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=41&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=41&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=41&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=41&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=41              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :