ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                  Dvādasamasaṅghādisesaṃ
     [609]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena  kho  pana  samayena  āyasmā  channo  anācāraṃ  ācarati  .  bhikkhū
evamāhaṃsu  mā  āvuso  channa  evarūpaṃ  akāsi netaṃ kappatīti. So evaṃ
vadesi  kiṃ  nu  kho  nāma  tumhe  āvuso maṃ vattabbaṃ maññatha ahaṃ kho nāma
tumhe   vadeyyaṃ  amhākaṃ  buddho  amhākaṃ  dhammo  amhākaṃ  ayyaputtena
dhammo  abhisamito  seyyathāpi  nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ 1-
ekato   ussādeyya   2-   seyyathāpi   vā   pana  nadī  pabbateyyā
saṅkhasevālapaṇakaṃ   ekato   ussādeyya   evameva  tumhe  nānānāmā
nānāgottā  nānājaccā  nānākulā  pabbajitā  ekato  ussāditā 3-
kiṃ  nu  kho  nāma  tumhe  āvuso  maṃ  vattabbaṃ  maññatha  ahaṃ  kho  nāma
tumhe   vadeyyaṃ  amhākaṃ  buddho  amhākaṃ  dhammo  amhākaṃ  ayyaputtena
dhammo   abhisamitoti   .   ye  te  bhikkhū  appicchā  santuṭṭhā  lajjino
kukkuccakā   sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi   nāma   āyasmā   channo   bhikkhūhi   sahadhammikaṃ  vuccamāno  attānaṃ
avacanīyaṃ    karissatīti    .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
@Footnote: 1 Yu. Ma. tiṇakaṭṭhapaṇṇakasaṭaṃ. 2 ussāreyya. 3 Yu. Ma. ussāritā.
Bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   channaṃ   paṭipucchi   saccaṃ  kira
tvaṃ   channa  bhikkhūhi  sahadhammikaṃ  vuccamāno  attānaṃ  avacanīyaṃ  karosīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ  moghapurisa  .pe.
Akaraṇīyaṃ   kathaṃ   hi   nāma  tvaṃ  moghapurisa  bhikkhūhi  sahadhammikaṃ  vuccamāno
attānaṃ   avacanīyaṃ  karissasi  netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {609.1}  bhikkhu  paneva  dubbacajātiko  hoti  uddesapariyāpannesu
sikkhāpadesu   bhikkhūhi   sahadhammikaṃ   vuccamāno   attānaṃ  avacanīyaṃ  karoti
mā   maṃ   āyasmanto   kiñci   avacuttha   kalyāṇaṃ   vā   pāpakaṃ  vā
ahampāyasmante    na   kiñci   vakkhāmi   kalyāṇaṃ   vā   pāpakaṃ   vā
viramathāyasmanto   mama   vacanāyāti   .   so   bhikkhu  bhikkhūhi  evamassa
vacanīyo   mā  āyasmā  attānaṃ  avacanīyaṃ  akāsi  vacanīyameva  āyasmā
attānaṃ    karotu    āyasmāpi    bhikkhū   vadetu   sahadhammena   bhikkhūpi
āyasmantaṃ   vakkhanti   sahadhammena   evaṃ   saṃvaḍḍhā   hi  tassa  bhagavato
parisā     yadidaṃ     aññamaññavacanena     aññamaññavuṭṭhāpanenāti    .
Evañca   so   bhikkhu   bhikkhūhi   vuccamāno   tatheva   paggaṇheyya  so
bhikkhu    bhikkhūhi    yāvatatiyaṃ    samanubhāsitabbo    tassa    paṭinissaggāya
yāvatatiyañce     samanubhāsiyamāno     taṃ     paṭinissajjeyya    iccetaṃ
kusalaṃ no ce paṭinissajjeyya saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 410-411. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=609&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=609&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=607&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=607&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=607              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2632              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2632              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :