ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [10]  Athakho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato ayamantarākathā
udapādi   acchariyaṃ   āvuso   abbhūtaṃ   āvuso   tathāgatassa  mahiddhikatā
mahānubhāvatā   yatra   hi   nāma   tathāgato  atīte  buddhe  parinibbute
chinnapapañce      chinnavaṭume      pariyādinnavaṭṭe     sabbadukkhavītivatte
jātitopi     anussarissati     nāmatopi     anussarissati     gottatopi
anussarissati       āyuppamāṇatopi      anussarissati      sāvakayugatopi
anussarissati     sāvakasannipātatopi    anussarissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā te bhagavanto ahesuṃ itipīti.
     {10.1}  Kiṃ  nu  kho  āvuso tathāgatasseva nu kho esā dhammadhātu
suppaṭividdhā  yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi    anussarati    nāmatopi    anussarati   gottatopi   anussarati
āyuppamāṇatopi   anussarati   sāvakayugatopi  anussarati  sāvakasannipātatopi
anussarati  evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā.
Evaṃsīlā .   evaṃdhammā .   evaṃpaññā .   evaṃvihārī .   evaṃvimuttā
Te   bhagavanto   ahesuṃ   itipīti  udāhu  devatā  tathāgatassa  etamatthaṃ
ārocesuṃ   yena   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .  evaṃgottā . Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā  .  evaṃvihārī  .  evaṃvimuttā  te bhagavanto
ahesuṃ  itipīti  .  ayañca  hi  1-  tesaṃ  bhikkhūnaṃ  antarākathā  vippakatā
hoti.



             The Pali Tipitaka in Roman Character Volume 10 page 9-10. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=10&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=10&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=10&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=10&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :