ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page196.

Mahāsudassanasuttaṃ [163] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antare yamakasālānaṃ parinibbānasamaye . Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca mā bhante bhagavā imasmiṃ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi santi bhante aññāni mahānagarāni seyyathīdaṃ campā rājagahaṃ sāvatthī sāketaṃ kosambī bārāṇasī ettha bhagavā parinibbāyatu ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti. {163.1} Mā hevaṃ ānanda avaca khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti . bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto cāturanto vijitāvī janapadaṭṭhāvariyappatto. Rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi [1]-. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena uttarena ca dakkhiṇena ca sattayojanāni vitthārena kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi @Footnote: 1 Yu. sā kho ānanda kusāvatī pacchimena ca puratthimena ca.

--------------------------------------------------------------------------------------------- page197.

Ānanda devānaṃ ālakamandā nāma rājadhānī iddhā ceva ahosi 1- phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca . kusāvatī ānanda rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiṃ ca seyyathīdaṃ hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammasaddena tālasaddena asatha pivatha khādathāti dasamena saddena. {163.2} Kusāvatī ānanda rājadhānī sattahi pākārehi parikkhittā ahosi [2]- eko pākāro sovaṇṇamayo eko rūpiyamayo 3- eko veḷuriyamayo eko phalikamayo eko lohitaṅkamayo 4- eko masāragallamayo eko sabbaratanamayo . Kusāvatiyā ānanda rājadhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ ekaṃ dvāraṃ sovaṇṇameyaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ . ekamekasmiṃ dvāre satta satta esikā nikhātā ahesuṃ tiporisaṅgā tiporisaṃ nikhātā 5- dvādasaporisā 6- ubbedhena. Ekā esikā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā ekā lohitaṅkamayā ekā masāragallamayā ekā sabbaratanamayā. {163.3} Kusāvatī ānanda rājadhānī sattahi tālapantīhi parikkhittā ahosi ekā tālapanti sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā ekā lohitaṅkamayā @Footnote: 1 Ma. hoti. 2 Yu. tattha. 3 Yu. rūpimayo. ito paraṃ īdisameva. 4 Po. @lohitaṅgamayo. ito paraṃ īdisameva. 5 Yu. tiporisaṃ nikhātāti @ime pāṭhā natthi . 6 Yu. catuporisā.

--------------------------------------------------------------------------------------------- page198.

Ekā masāragallamayā ekā sabbaratanamayā . sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca . rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca . veḷuriyassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca . Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca . lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca . Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca pattāni ca phalāni ca. {163.4} Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca . tāsaṃ kho panānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggū 1- ca rajaniyo ca kammaniyo 2- ca madaniyo ca . seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa 3- kusalehi 4- susamannāhatassa 5- saddo hoti vaggū ca rajaniyo ca kammaniyo ca madaniyo ca evameva kho ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggū ca rajaniyo ca kammaniyo ca madaniyo ca . ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā te tāsaṃ tālapantīnaṃ vāteritānaṃ @Footnote: 1 Ma. vaggu. 2 Ma. khamaniyo. Yu. kamaniyo. ito paraṃ īdisameva. @3 Yu. suppaṭipatāḷitassa. 4 Ma. sukusalehi. 5 Ma. samannāhatassa.

--------------------------------------------------------------------------------------------- page199.

Saddena paricāresuṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 196-199. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=163&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=163&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=163&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=163&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=5807              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :