ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page65.

Mahānidānasuttaṃ [57] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ 1- nāma kurūnaṃ nigamo . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāvagambhīro cāyaṃ bhante paṭiccasamuppādo gambhīrāvabhāso ca atha ca pana me uttānakuttānako viya khāyatīti . mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca gambhīro cāyaṃ 2- paṭiccasamuppādo gambhīrāvabhāso ca . etassa ānanda dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā guṇagaṇṭhikajātā 3- muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. {57.1} Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā jarāmaraṇanti iti ce vadeyya jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ. {57.2} Atthi idappaccayā jātīti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā jātīti iti ce vadeyya bhavapaccayā jātīti iccassa vacanīyaṃ. {57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa @Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā. @4 Sī. muñjababbajabhūtā.

--------------------------------------------------------------------------------------------- page66.

Vacanīyaṃ . kiṃpaccayā bhavoti iti ce vadeyya upādānapaccayā bhavoti iccassa vacanīyaṃ. {57.4} Atthi idappaccayā upādānanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā upādānanti iti ce vadeyya taṇhāpaccayā upādānanti iccassa vacanīyaṃ. {57.5} Atthi idappaccayā taṇhāti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā taṇhāti iti ce vadeyya vedanāpaccayā taṇhāti iccassa vacanīyaṃ. {57.6} Atthi idappaccayā vedanāti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā vedanāti iti ce vadeyya phassapaccayā vedanāti iccassa vacanīyaṃ. {57.7} Atthi idappaccayā phassoti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā phassoti iti ce vadeyya nāmarūpapaccayā phassoti iccassa vacanīyaṃ. {57.8} Atthi idappaccayā nāmarūpanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā nāmarūpanti iti ce vadeyya viññāṇapaccayā nāmarūpanti iccassa vacanīyaṃ. {57.9} Atthi idappaccayā viññāṇanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ . kiṃpaccayā viññāṇanti iti ce vadeyya nāmarūpapaccayā viññāṇanti iccassa vacanīyaṃ. {57.10} Iti kho ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā

--------------------------------------------------------------------------------------------- page67.

Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.


             The Pali Tipitaka in Roman Character Volume 10 page 65-67. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=57&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=57&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=57&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=57&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2001              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :