ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [92]   Assosuṃ   kho   vesālikā  licchavī  bhagavā  kira  vesāliṃ
anuppatto   vesāliyaṃ   viharati   ambapālivaneti  .  athakho  te  licchavī
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi  bhaddehi  yānehi  vesāliyā  niyyiṃsu  .  tatra  ekacce licchavī
nīlā   honti   nīlavaṇṇā   nīlavatthā   nīlālaṅkārā   ekacce  licchavī
pītā   honti   pītavaṇṇā   pītavatthā   pītālaṅkārā   ekacce  licchavī
lohitakā   1-   honti   lohitakavaṇṇā  lohitakavatthā  lohitakālaṅkārā
ekacce    licchavī    odātā   honti   odātavaṇṇā   odātavatthā
odātālaṅkārā   .   athakho   ambapālī   gaṇikā   daharānaṃ   daharānaṃ
licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yuggena yuggaṃ 2- paṭivaṭṭesi.
     {92.1}  Athakho  te  licchavī  ambapāliṃ  gaṇikaṃ  etadavocuṃ  kiṃ je
ambapāli   daharānaṃ   daharānaṃ   licchavīnaṃ   akkhena  akkhaṃ  cakkena  cakkaṃ
yuggena   yuggaṃ  paṭivaṭṭesīti  .  tathā  hi  pana  me  ayyaputtā  bhagavā
nimantito   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   dehi  je
ambapāli  etaṃ  bhattaṃ  satasahassenāti  .  sace  hi  3-  me ayyaputtā
vesāliṃ sāhāraṃ dassatha evaṃpi mahantaṃ 4- bhattaṃ na dassāmīti.
     {92.2} Athakho te licchavī aṅgulī poṭhesuṃ 5- jitamhā vata bho ambapālikāya
vañcitamhā  6-  vata  bho  ambapālikāyāti  7-  .  athakho  te  licchavī
@Footnote: 1 lohitā ... lohitālaṅkārā 2 yuropiyavinayapotthakeyeva īsāya īsaṃ cakkena cakkaṃ
@yuggena yuggaṃ akkhena akkhanti pālikkamo dissati. 3 Ma. Yu. pi. 4 Ma. evamahaṃ
@taṃ 5 Ma. aṅguliṃ phoṭesuṃ. ito paraṃ īdisameva. 6 Sī. Yu. parājitamhā.
@7 Ma. ambakāyāti.
Yena   ambapālivanaṃ   tena   pāyiṃsu   .   addasā   kho   bhagavā  te
licchavī   dūrato   va   āgacchante   disvāna   bhikkhū   āmantesi  yesaṃ
bhikkhave   bhikkhūnaṃ   devā   tāvatiṃsā   adiṭṭhapubbā  oloketha  bhikkhave
licchaviparisaṃ   avaloketha   1-   bhikkhave   licchaviparisaṃ  upasaṃharatha  bhikkhave
licchaviparisaṃ   tāvatiṃsasadisanti   .  athakho  te  licchavī  yāvatikā  yānassa
bhūmi   yānena   gantvā   yānā   paccorohitvā   pattikā   va  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne  kho  te  licchavī bhagavā dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {92.3}  Athakho  te  licchavī  bhagavatā  dhammiyā  kathāya sandassitā
samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  [2]- .
Adhivāsitaṃ  3-  kho  me  licchavī svātanāya ambapāligaṇikāya bhattanti 4-.
Athakho   te   licchavī  aṅgulī  poṭhesuṃ  jitamhā  vata  bho  ambapālikāya
vañcitamhā   vata  bho  ambapālikāyāti  .  athakho  te  licchavī  bhagavato
bhāsitaṃ      abhinanditvā     anumoditvā     uṭṭhāyāsanā     bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {92.4}   Athakho   ambapālī   gaṇikā  tassā  rattiyā  accayena
sake   ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
@Footnote: 1 Ma. apaloketha. 2 Ma. athakho bhagavā te licchavī etadavoca. 3 Sī. Ma. Yu.
@adhivuttaṃ. 4 yuropiyavinayapotthake pana adhivutthomhi licchavī svātanāya gaṇikāya
@bhattantīti pālikkamo dissati.
Kālaṃ   ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho
bhagavā     pubbaṇhasamayaṃ    nivāsetvā    pattacīvaraṃ    ādāya    saddhiṃ
bhikkhusaṅghena    yena    ambapāligaṇikāya   parivesanaṃ   1-   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  ambapālī  gaṇikā
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappesi    sampavāresi    .   athakho   ambapālī   gaṇikā   bhagavantaṃ
bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinnā   kho   ambapālī   gaṇikā   bhagavantaṃ
etadavoca    imāhaṃ    bhante    ārāmaṃ   buddhappamukhassa   bhikkhusaṅghassa
dammīti   .   paṭiggahesi   bhagavā  ārāmaṃ  .  athakho  bhagavā  ambapāliṃ
gaṇikaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi  .  tatra  2-  sudaṃ bhagavā vesāliyaṃ
viharanto   ambapālivane   etadeva   bahulaṃ   bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti
iti  sīlaṃ  iti  samādhi  iti  paññā  sīlaparibhāvito  samādhi  mahapphalo hoti
mahānisaṃso    samādhiparibhāvitā    paññā   mahapphalā   hoti   mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.



             The Pali Tipitaka in Roman Character Volume 10 page 114-116. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=92&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=92&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=92&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=92&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :