ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [93]    Athakho   bhagavā   ambapālivane   yathābhirantaṃ   viharitvā
āyasmantaṃ      ānandaṃ      āmantesi      āyāmānanda      yena
veḷuvagāmako   tenupasaṅkamissāmāti   .   evaṃ  bhanteti  kho  āyasmā
@Footnote: 1 Yu. parivesanā. 2 Ma. Yu. tatrapi. 3 Yu. beluvagāmako.

--------------------------------------------------------------------------------------------- page117.

Ānando bhagavato paccassosi . athakho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena veḷuvagāmako tadavasari . tatra sudaṃ bhagavā veḷuvagāmake viharati . tatra kho bhagavā bhikkhū āmantesi etha tumhe bhikkhave samantā vesāliṃ yathāmittaṃ 1- yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchatha ahaṃ pana idheva veḷuvagāmake vassaṃ upagacchāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā samantā vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchuṃ 3- . Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi. {93.1} Athakho bhagavato vassūpagatassa kharo ābādho uppajji bāḷhā vedanā vattanti maraṇantikā . tatra 4- sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno . athakho bhagavato etadahosi na kho me taṃ paṭirūpaṃ yohaṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ yannūnāhaṃ imaṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyyanti . athakho bhagavā taṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi . Athakho bhagavato so ābādho paṭippassambhi . athakho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārappacchāyāyaṃ paññatte āsane nisīdi . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā @Footnote: 1 Sī. yathākhittaṃ. 2 Ma. Yu. upetha. 3 Ma. upagacchiṃsu. 4 Yu. tā. @5 Yu. adhivāseti.

--------------------------------------------------------------------------------------------- page118.

Ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca diṭṭhā [1]- bhante bhagavato phāsu diṭṭhaṃ [2]- bhante bhagavato khamanīyaṃ apica me bhante madhurakajāto viya kāyo disāpi me na pakkhāyanti dhammāpi maṃ na paṭibhanti bhagavato gelaññena apica me bhante ahosi kācideva assāsamattā na tāva bhagavā parinibbāyissati na yāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatīti. {93.2} Kiṃ panānanda bhikkhusaṅgho mayi paccāsiṃsati 3- desito ānanda mayā dhammo anantaraṃ abāhiraṃ karitvā natthānanda tathāgatassa dhammesu ācariyamuṭṭhi yassa nūna ānanda evamassa ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā so nūna ānanda bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya . Tathāgatassa kho ānanda na evaṃ hoti ahaṃ kho bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā . sakiṃ ānanda tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati . ahaṃ kho panānanda etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto asītiko me vayo vattati. {93.3} Seyyathāpi ānanda jarasakaṭaṃ 4- veḷumissakena 5- yāpeti evameva kho ānanda veḷumissakena maññe tathāgatassa kāyo yāpeti . yasmiṃ ānanda samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati phāsutaro ānanda tasmiṃ samaye @Footnote: 1 Ma. diṭṭho me. Yu. diṭṭhā me. 2 Ma. Yu. me. 3 Ma. paccāsīsati. @4 Ma. jajjarasakaṭaṃ. 5 Ma. vekhamissakena. Yu. vegha .... ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page119.

Tathāgatassa kāyo hoti . tasmātihānanda attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā . Kathañca ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu . citte . dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ kho ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . ye hi keci ānanda etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā tamatagge me te ānanda bhikkhū bhavissanti ye keci sikkhākāmāti. Mahāparinibbāne gāmakaṇḍaṃ samattaṃ. Dutiyabhāṇavāraṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 116-119. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=93&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=93&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=93&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=93&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :