[94] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
vesāliṃ piṇḍāya pāvisi vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi gaṇhāhi
ānanda nisīdanaṃ yena pāvālaṃ 1- cetiyaṃ tenupasaṅkamissāma
divāvihārāyāti . evaṃ bhanteti kho āyasmā ānando bhagavato
paṭissuṇitvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.
Athakho bhagavā yena pāvālaṃ cetiyaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi . āyasmāpi kho ānando bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
{94.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā
etadavoca ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ
gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ
ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ yassa kassaci ānanda
cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā
anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda kappaṃ
vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro
iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ
vā tiṭṭheyya kappāvasesaṃ vāti.
{94.2} Evaṃpi kho āyasmā ānando bhagavatā oḷārike
nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ
na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto . dutiyampi
kho bhagavā .pe. tatiyampi kho bhagavā āyasmantaṃ ānandaṃ
āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ
ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ
@Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.
Bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ
cetiyaṃ yassa kassaci ānanda cattāro iddhipādā bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so
ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa
kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā
vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
{94.3} Evaṃpi kho āyasmā ānando bhagavatā oḷārike
nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi
paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu
sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya
hitāya sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto .
Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha tvaṃ ānanda
yassadāni kālaṃ maññasīti . evaṃ bhanteti kho āyasmā ānando
bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
[95] Athakho māro pāpimā acirapakkante āyasmante ānande
yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . Ekamantaṃ
ṭhito kho māro pāpimā bhagavantaṃ etadavoca parinibbātudāni
bhante bhagavā parinibbātu sugato parinibbānakālodāni
Bhante bhagavato
{95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti
paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desessantīti etarahi kho pana bhante bhikkhū bhagavato sāvakā viyattā
vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti
paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
desenti parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato
{95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti paññapessanti
paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
Desessantīti etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā
viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti
desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu
sugato parinibbānakālodāni bhante bhagavato
{95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti
paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desessantīti etarahi kho pana bhante upāsakā bhagavato sāvakā
viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti
desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavato
{95.4} Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ
pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti
viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā
ācikkhissanti desessanti paññapessanti paṭṭhapessanti
vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ
sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti
etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti
paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
desenti parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato
{95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati
phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti
etarahi kho pana bhante bhagavato idaṃ brahmacariyaṃ iddhañceva phītañca
vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ parinibbātudāni
bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante
Bhagavatoti . evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca
appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
{95.6} Athakho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji 1- . ossaṭṭhe ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo
ahosi bhiṃsanako lomahaṃso 3- devadundabhiyo ca phaliṃsu . Athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
[96] Tulamatulañca sambhavaṃ
bhavasaṅkhāramavassajji muni
ajjhattarato samāhito
abhindi 4- kavacamivattasambhavanti.
[97] Athakho āyasmato ānandassa etadahosi acchariyaṃ vata
bho abbhūtaṃ vata bho mahā vatāyaṃ bhūmicālo sumahā vatāyaṃ
bhūmicālo bhiṃsanako lomahaṃso 5- devadundabhiyo 6- ca phaliṃsu ko nu kho
hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti . athakho
āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ
bhante mahā vatāyaṃ bhante bhūmicālo sumahā vatāyaṃ bhante
bhūmicālo bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu ko nu kho
@Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida.
@5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ
@īdisameva.
Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
The Pali Tipitaka in Roman Character Volume 10 page 119-126.
http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=94&items=4&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=94&items=4
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=94&items=4&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=94&items=4&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=94
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com