ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [98]   Aṭṭha   kho  ime  ānanda  hetū  aṭṭha  paccayā  mahato
bhūmicālassa pātubhāvāya. Katame aṭṭha.
     {98.1}  Ayaṃ  ānanda  mahāpaṭhavī  udake  patiṭṭhitā  udakaṃ  vāte
patiṭṭhitaṃ  vāto  ākāsaṭṭho  hoti  so  kho ānanda samayo yaṃ mahāvātā
vāyanti   mahāvātā   vāyantā   udakaṃ   kampenti  udakaṃ  kampitaṃ  paṭhaviṃ
kampeti ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.2}  Puna  caparaṃ ānanda samaṇo vā hoti brāhmaṇo vā iddhimā
cetovasippatto  devo  vā  mahiddhiko  mahānubhāvo  tassa  1-  parittā
paṭhavisaññā    bhāvitā    hoti    appamāṇā   āposaññā   so   imaṃ
paṭhaviṃ   kampeti   saṅkampeti   sampakampeti   sampavedheti   ayaṃ   dutiyo
hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.3}  Puna  caparaṃ  ānanda yadā bodhisatto tusitā kāyā cavitvā
sato  sampajāno  mātu  kucchiṃ  okkamati  tadāyaṃ  paṭhavī  kampati  saṅkampati
sampakampati   sampavedhati   ayaṃ   tatiyo   hetu   tatiyo  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {98.4}  Puna  caparaṃ  ānanda  yadā  bodhisatto  sato  sampajāno
mātu   kucchimhā   nikkhamati   tadāyaṃ  paṭhavī  kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   catuttho   hetu  catuttho  paccayo  mahato  bhūmicālassa
pātubhāvāya.
@Footnote: 1 Sī. Yu. yassa.

--------------------------------------------------------------------------------------------- page127.

{98.5} Puna caparaṃ ānanda yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya. Puna caparaṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavattesi 1- tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya. {98.6} Puna caparaṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajjati tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati ayaṃ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya. {98.7} Puna caparaṃ ānanda yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya . ime kho ānanda aṭṭha hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti.


             The Pali Tipitaka in Roman Character Volume 10 page 126-127. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=98&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=98&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=98&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=98&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=98              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :