ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [99]  Aṭṭha  kho imā ānanda parisā. Katamā aṭṭha. Khattiyaparisā
brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā   māraparisā   brahmaparisā   .   abhijānāmi   kho  panāhaṃ
ānanda   anekasataṃ   khattiyaparisaṃ   upasaṅkamitvā   2-  .  tatrapi  mayā
sannisinnapubbañceva   sallapitapubbañca   sākacchā   ca  samāpajjitapubbā .
@Footnote: 1 Ma. Yu. pavatteti. 2 upasaṅkamitātipi pāṭho.
Tattha   yādisako   tesaṃ   vaṇṇo   hoti  tādisako  mayhaṃ  vaṇṇo  hoti
yādisako  tesaṃ  saro  hoti  tādisako  mayhaṃ  saro  hoti . Dhammiyā ca
kathāya   sandassemi   samādapemi   samuttejemi   sampahaṃsemi  bhāsamānañca
maṃ  na  jānanti  ko  nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā
ca   kathāya   sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo  vā  manusso  vāti  .  abhijānāmi  kho  panāhaṃ ānanda anekasataṃ
brāhmaṇaparisaṃ     .pe.    gahapatiparisaṃ    .pe.    samaṇaparisaṃ    .pe.
Cātummahārājikaparisaṃ   .pe.   tāvatiṃsaparisaṃ   .pe.   māraparisaṃ   .pe.
Brahmaparisaṃ    upasaṅkamitvā    .    tatrapi   mayā   sannisinnapubbañceva
sallapitapubbañca   sākacchā   ca   samāpajjitapubbā   .   tattha  yādisako
tesaṃ  vaṇṇo  hoti  tādisako  mayhaṃ  vaṇṇo  hoti  yādisako  tesaṃ saro
hoti   tādisako  mayhaṃ  saro  hoti  .  dhammiyā  ca  kathāya  sandassemi
samādapemi   samuttejemi   sampahaṃsemi   bhāsamānañca   maṃ   na   jānanti
ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso vāti. Dhammiyā ca kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo vā manusso vāti. Imā kho ānanda aṭṭha parisā.



             The Pali Tipitaka in Roman Character Volume 10 page 127-128. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=99&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=99&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=99&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=99&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :