ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [170]  Yaṃpi  bhikkhave  tathāgato  purimaṃ  jātiṃ  purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe  manussabhūto  samāno  micchāājīvaṃ  2-  pahāya sammāājīvena jīvikaṃ
kappesi       tulākūṭakaṃsakūṭamānakūṭaukkoṭanavañcananikatisāviyogā       3-
chedanavadhabandhanaviparāmosaālopasāhasākārā   4-   paṭivirato   ahosi .
So  tassa  kammassa  katattā  upacitattā  ussannattā  vipulattā  kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ upapajjati. So tassa aññe deve
dasahi   ṭhānehi  adhigaṇhāti  dibbena  āyunā  dibbena  vaṇṇena  dibbena
yasena  dibbena  sukhena  5-  dibbena adhipateyyena dibbehi rūpehi dibbehi
saddehi  dibbehi  gandhehi  dibbehi  rasehi  dibbehi  phoṭṭhabbehi . So
tato   cuto  itthattaṃ  āgato  samāno  imāni  dve  mahāpurisalakkhaṇāni
paṭilabhati samadanto ca hoti susukkadāṭho ca.
     {170.1}  So  tehi  lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā   hoti   cakkavatti   dhammiko   dhammarājā   cāturanto   vijitāvī
janapadaṭṭhāvariyappatto       sattaratanasamannāgato      .      tassimāni
satta    ratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ   hatthiratanaṃ   assaratanaṃ
maṇiratanaṃ    itthīratanaṃ    gahapatiratanaṃ    pariṇāyakaratanameva    sattamaṃ   .
Parosahassaṃ    kho    panassa    puttā    bhavanti    sūrā    vīraṅgarūpā
parasenappamaddanā   .   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ  akhīlaṃ  animittaṃ
@Footnote: 1 Yu. gihī. 2 Ma. Yu. micchājīvaṃ. 3 Yu. sāciyogā. 4 Ma. ...sahasākārā.
@5 Ma. dibbena sukhena dibbena yasena.
Akaṇṭakaṃ   iddhaṃ   phītaṃ  khemaṃ  sivaṃ  nirabbudaṃ  adaṇḍena  asatthena  dhammena
samena  1-  abhivijiya  ajjhāvasati  rājā samāno kiṃ labhati suciparivāro hoti
sucissa     honti     parivārā     brāhmaṇagahapatikā    negamajānapadā
gaṇakamahāmattā   anīkaṭṭhā   dovārikā   amaccā   pārisajjā  rājāno
bhogikā  kumārā  rājā  samāno  idaṃ  labhati . Sace kho pana agārasmā
anāgāriyaṃ  pabbajati  arahaṃ  hoti  sammāsambuddho  loke vivaṭacchado buddho
samāno   kiṃ   labhati  suciparivāro  hoti  sucissa  honti  parivārā  bhikkhū
bhikkhuniyo  upāsakā  upāsikāyo  devā  manussā  asurā nāgā gandhabbā
buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati



             The Pali Tipitaka in Roman Character Volume 11 page 191-192. http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=170&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=170&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=170&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=170&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=170              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2689              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :