ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [208]   Ekamantaṃ   nisinno  kho  vessavaṇo  mahārājā  bhagavantaṃ
etadavoca   santi   hi   bhante   uḷārā   yakkhā  bhagavato  appasannā
santi   hi   bhante  uḷārā  yakkhā  bhagavato  pasannā  santi  hi  bhante
majjhimā   yakkhā   bhagavato   appasannā   santi   hi   bhante   majjhimā
yakkhā   bhagavato   pasannā   santi   hi   bhante  nīcā  yakkhā  bhagavato
appasannā santi hi bhante nīcā yakkhā bhagavato pasannā.
@Footnote: 1 Yu. sārāṇīyaṃ.
     {208.1}   Yebhuyyena   kho  pana  bhante  yakkhā  appasannāyeva
bhagavato   taṃ   kissa  hetu  bhagavā  hi  bhante  pāṇātipātā  veramaṇiyā
dhammaṃ   deseti   adinnādānā   veramaṇiyā   dhammaṃ   deseti   kāmesu
micchācārā   veramaṇiyā   dhammaṃ   deseti  musāvādā  veramaṇiyā  dhammaṃ
deseti   surāmerayamajjapamādaṭṭhānā   veramaṇiyā   dhammaṃ   deseti  .
Yebhuyyena   kho   pana   bhante   yakkhā  appaṭiviratāyeva  pāṇātipātā
appaṭiviratā     adinnādānā    appaṭiviratā    kāmesu    micchācārā
appaṭiviratā     musāvādā    appaṭiviratā    surāmerayamajjapamādaṭṭhānā
tesantaṃ   hoti  appiyaṃ  amanāpaṃ  .  santi  hi  bhante  bhagavato  sāvakā
araññe   vanapatthāni   pantāni   senāsanāni   paṭisevanti   appasaddāni
appanigghosāni   vijanavātāni   manussarāhaseyyakāni   paṭisallānasāruppāni
tattha   santi  uḷārā  yakkhā  nivāsino  ye  imasmiṃ  bhagavato  pāvacane
appasannā   tesaṃ   pasādāya   uggaṇhātu   bhante  bhagavā  āṭānāṭiyaṃ
rakkhaṃ    bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   guttiyā   rakkhāya
avihiṃsāya phāsuvihārāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {208.2}   Athakho   vessavaṇo   mahārājā   bhagavato  adhivāsanaṃ
viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi



             The Pali Tipitaka in Roman Character Volume 11 page 208-209. http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=208&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=208&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=208&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=208&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=208              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3802              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3802              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :