ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [474]  Katame  dasa  dhammā  abhiññeyyā  .  dasa nijjiṇṇavatthūni 1-
sammādiṭṭhissa   micchādiṭṭhi   nijjiṇṇā   hoti  ye  ca  micchādiṭṭhipaccayā
aneke   pāpakā   akusalā   dhammā  sambhavanti  tepassa  2-  nijjiṇṇā
honti   sammādiṭṭhipaccayā   ca   aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti.
     {474.1}   Sammāsaṅkappassa  micchāsaṅkappo  nijjiṇṇo  hoti  ye
ca   micchāsaṅkappapaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti
tepassa   nijjiṇṇā   honti   sammāsaṅkappapaccayā   ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {474.2}   Sammāvācassa   micchāvācā  nijjiṇṇā  hoti  ye  ca
micchāvācāpaccayā    aneke    pāpakā   akusalā   dhammā   sambhavanti
tepassa   nijjiṇṇā   honti   sammāvācāpaccayā   ca   aneke  kusalā
dhammā   bhāvanāpāripūriṃ   gacchanti   .   sammākammantassa  micchākammanto
@Footnote: 1 Ma. Yu. nijjaravatthūni. 2 Ma. Yu. te cassa. evamupari.

--------------------------------------------------------------------------------------------- page341.

Nijjiṇṇo hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.3} Sammāājīvassa micchāājīvo nijjiṇṇo hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.4} Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.5} Sammāsatissa micchāsati nijjiṇṇā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.6} Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.7} Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti ye ca micchāñāṇa- paccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

--------------------------------------------------------------------------------------------- page342.

Sammāvimuttassa micchāvimutti nijjiṇṇā hoti ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Ime dasa dhammā abhiññeyyā.


             The Pali Tipitaka in Roman Character Volume 11 page 340-342. http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=474&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=474&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=474&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=474&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=474              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=6419              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=6419              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :