ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [152]   Ekāyano   ayaṃ   bhikkhave   maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
@Footnote: 1 pāṭhantare puna saccapabbaṃ. dhammānupassanāsatipaṭṭhānanti dissanti.
@2 Po. Ma. ekaṃ.
Adhigamāya   nibbānassa   sacchikiriyāya   yadidaṃ  cattāro  satipaṭṭhānāti .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Satipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
               Mūlapariyāyavaggo paṭhamo.
                    Tassuddānaṃ
     ajaraṃ amaraṃ amatādhigamaṃ phalamagganidassanaṃ dukkhanudaṃ
     sahitatthamahārahassakaraṃ bahupītiharaṃ vividhaṃ suṇātha
     taḷākāva supūritaṃ ghammapathe tividhaggisilesitanibbānaṃ
     byādhipanodanaopadayo majjhimasuttavarā ṭhapitā
     madhumaddavamandarasā amarānaṃ khiḍḍaratijananī
     manusaṅghaṃ taṃ suttabyākaraṇañca ṭhapitā sakyaputtānmābhiramattā
     tipaññāsavaraṃ diyaḍḍhasataṃ dve ca veyyākaraṇaṃ apare ca te
     asame pathavaggavagge anupubbena ekamanā nisāmetha mūdaggaṃ
         1- mūlaāsavadhammadāyāda-     bheravanaṅgaṇakaṅkhasuttaṃ
            vatthasallekhadiṭṭhisati       pathavaggavaro so samatto.
@Footnote: 1 Sī. subhavayavādāyacapubbagamo agaṇigaṇaaṅgaṇasabbhayano piyakāravapaṇḍarasallikhino
@ tathādiṭṭhisatiasamo paṭhamo brūvarovaravaggoti pāṭho dissati.
                       Sīhanādavaggo
                       ---------
                      cūḷasīhanādasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 126-128. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=152&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=152&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=152&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=152&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=152              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :