ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [158]  Ime  ca  bhikkhave  cattāro upādānā kiṃnidānā kiṃsamudayā
kiṃjātikā   kiṃpabhavā   .   ime   cattāro   upādānā   taṇhānidānā
@Footnote: 1 paripūrikāritātipi pāṭho.

--------------------------------------------------------------------------------------------- page135.

Taṇhasamudayā taṇhājātikā taṇhāpabhavā . taṇhā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā . Vedanā cāyaṃ bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā . Phasso cāyaṃ bhikkhave kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo . Saḷāyatanañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ . Nāmarūpañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ . Viññāṇañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ . Saṅkhārā cime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. {158.1} Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā so avijjāvirāgā vijjuppādā neva kāmupādānaṃ upādiyati na diṭṭhupādānaṃ upādiyati na sīlabbatupādānaṃ upādiyati na attavādupādānaṃ upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti

--------------------------------------------------------------------------------------------- page136.

Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1-. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ. ----------- @Footnote: 1 Ma. Yu. pajānātīti.


             The Pali Tipitaka in Roman Character Volume 12 page 134-136. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=158&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=158&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=158&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=158&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=158              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :