ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [219]  Ekamidāhaṃ  mahānāma  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tena  kho  pana  samayena  sambahulā  niganthā  isigilipasse
@Footnote: 1 Ma. ayampi.
Kāḷasilāyaṃ   ubbhaṭṭhakā   honti   āsanapaṭikkhittā   opakkamikā  dukkhā
tippā  kharā  kaṭukā  vedanā  vediyanti  .  atha  khvāhaṃ  1-  mahānāma
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   yena  isigilipasse  2-  kāḷasilā
yena  3-  niganthā  tenupasaṅkamiṃ  upasaṅkamitvā  te  niganthe  etadavocaṃ
kinnu   tumhe  āvuso  niganthā  ubbhaṭṭhakā  hotha  4-  āsanapaṭikkhittā
opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyathāti.
     {219.1}  Evaṃ  vutte mahānāma te niganthā maṃ etadavocuṃ nigantho
āvuso    nāṭaputto    sabbaññū   sabbadassāvī   aparisesaṃ   ñāṇadassanaṃ
paṭijānāti   carato   ca   me   tiṭṭhato  ca  suttassa  ca  jāgarassa  ca
satataṃ    samitaṃ    ñāṇadassanaṃ    paccupaṭṭhitanti    so   evamāha   atthi
kho  bho  5-  niganthā  pubbe  pāpakammaṃ  kataṃ  taṃ  imāya  dukkhāya  6-
dukkarakārikāya   nijjaretha   7-   yaṃ  panettha  etarahi  kāyena  saṃvutā
vācāya   saṃvutā   manasā   saṃvutā  taṃ  āyatiṃ  pāpassa  kammassa  akaraṇaṃ
iti    purāṇānaṃ    kammānaṃ    tapasā   byantībhāvā   navānaṃ   kammānaṃ
akaraṇā   āyatiṃ   anavassavo  āyatiṃ  anavassavā  kammakkhayo  kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ   bhavissatīti   .   tañca   pana   amhākaṃ   ruccati   ceva  khamati
ca tena camha attamanāti.
@Footnote: 1 Sī. Yu. atha khohaṃ. 2 Sī. Yu. isigilipassaṃ. 3 Ma. Yu. te.. 4 Ma. Yu. ayaṃ pāṭho
@natthi. 5 Sī. Yu. vo. 6 Sī. Ma. Yu. kaṭukāya. 7 Ma. nijjīretha.



             The Pali Tipitaka in Roman Character Volume 12 page 184-185. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=219&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=219&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=219&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=219&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=219              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9821              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9821              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :