ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [262]  Yato  ca  1-  kho  bhikkhave  bhikkhuno  yaṃ  nimittaṃ āgamma
yaṃ    nimittaṃ    manasikaroto   uppajjanti   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    tassa    tamhā
nimittā    aññaṃ    nimittaṃ   manasikaroto   kusalūpasañhitaṃ   ye   pāpakā
akusalā    vitakkā    chandūpasañhitāpi    dosūpasañhitāpi   mohūpasañhitāpi
te   pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva
cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {262.1}  Tesaṃ  vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti  samādhiyati  .  tesaṃ  vitakkānaṃ  asati
amanasikāraṃ   āpajjato   ye  pāpakā  akusalā  vitakkā  chandūpasañhitāpi
dosūpasañhitāpi   mohūpasañhitāpi   te   pahīyanti   te  abbhatthaṃ  gacchanti
tesaṃ   pahānā   ajjhattameva   cittaṃ   santiṭṭhati  sannisīdati  ekodibhoti
samādhiyati    .    tesaṃ   vitakkānaṃ   vitakkasaṅkhārasaṇṭhānaṃ   manasikaroto
ye    pāpakā    akusalā    vitakkā   chandūpasañhitāpi   dosūpasañhitāpi
@Footnote: 1 Sī. Yu. casaddo na dissati.
Mohūpasañhitāpi   te   pahīyanti   te   abbhatthaṃ  gacchanti  tesaṃ  pahānā
ajjhattameva   cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati .
Dantebhi    dantamādhāya    jivhāya    tāluṃ   āhacca   cetasā   cittaṃ
abhiniggaṇhato   abhinippīḷayato   abhisantāpayato   ye   pāpakā   akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {262.2}  Ayaṃ  vuccati  bhikkhave  bhikkhu  vasī  vitakkapariyāyapathesu yaṃ
vitakkaṃ   ākaṅkhissati   taṃ   vitakkaṃ  vitakkessati  yaṃ  vitakkaṃ  nākaṅkhissati
na   taṃ   vitakkaṃ   vitakkessati  acchecchi  taṇhaṃ  vivattayi  1-  saññojanaṃ
sammā mānābhisamayā antamakāsi dukkhassāti.
     {262.3}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
              Vitakkasaṇṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
                 Sīhanādavaggo dutiyo.
                      Tassudānaṃ
    cūḷasīhanādalomahaṃsavaro mahā    cūḷadukkhakkhandhaanumānikasuttaṃ
    khīlapatthamadhupiṇḍikadvidhāvitakkaṃ    pañcanimittakathā puna vaggo.
             -----------------------
@Footnote: 1 Sī. Yu. vāvattayi.



             The Pali Tipitaka in Roman Character Volume 12 page 246-247. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=262&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=262&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=262&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=262&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=262              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10544              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10544              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :