ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page248.

Opammavaggo -------- kakacūpamasuttaṃ [263] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati . evaṃ saṃsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati . sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti . Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moliyaphaggunassa avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati. {263.1} Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca āyasmā bhante moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati evaṃ saṃsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tenāyasmā moliyaphagguno kupito

--------------------------------------------------------------------------------------------- page249.

Anattamano adhikaraṇampi karoti sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moliyaphaggunassa avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti evaṃ saṃsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharatīti. [264] Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena moliyaphaggunaṃ bhikkhuṃ āmantehi satthā taṃ āvuso moliyaphagguna 1- āmantetīti . evambhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moliyaphagguno tenupasaṅkami upasaṅkamitvā āyasmantaṃ moliyaphaggunaṃ etadavoca satthā taṃ āvuso moliyaphagguna āmantetīti . evamāvusoti kho āyasmā moliyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {264.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ moliyaphaggunaṃ bhagavā etadavoca saccaṃ kira tvaṃ phagguna bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi evaṃ saṃsaṭṭho tvaṃ phagguna bhikkhunīhi saddhiṃ viharasi sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tena tvaṃ kupito anattamano adhikaraṇampi karosi sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti evaṃ saṃsaṭṭho kira tvaṃ phagguna bhikkhunīhi saddhiṃ viharasīti . evaṃ bhante 2- . nanu tvaṃ phagguna kulaputto @Footnote: 1 Ma. Yu. phaggunāti dissati. sabbattha īdisameva. 2 Po. Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page250.

Saddhā agārasmā anagāriyaṃ pabbajitoti. Evaṃ bhante 1-. {264.2} Na kho te etaṃ phagguna paṭirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. {264.3} Tasmātiha phagguna tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi tatrāpi phagguna evaṃ sikkhitabbaṃ na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaroti evañhi te phagguna evaṃ 2- sikkhitabbaṃ. {264.4} Tasmātiha phagguna tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pahāraṃ dadeyya tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi tatrāpi te phagguna evaṃ sikkhitabbaṃ na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaroti evañhi te phagguna sikkhitabbaṃ. {264.5} Tasmātiha phagguna tava cepi koci sammukhā avaṇṇaṃ bhāseyya tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi tatrāpi te phagguna evaṃ sikkhitabbaṃ na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaroti @Footnote: 1 Po. Ma. itisaddo dissati. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page251.

Evañhi te phagguna sikkhitabbaṃ. {264.6} Tasmātiha phagguna tava cepi koci pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pahāraṃ dadeyya tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi tatrāpi te phagguna evaṃ sikkhitabbaṃ na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaroti evañhi te phagguna sikkhitabbanti. [265] Atha kho bhagavā bhikkhū āmantesi ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ . idhāhaṃ bhikkhave bhikkhū āmantesiṃ ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca . etha tumhepi bhikkhave ekāsanabhojanaṃ bhuñjatha ekāsanabhojanaṃ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti . na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi satuppādakaraṇīyameva bhikkhave tesu bhikkhūsu ahosi. {265.1} Seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho sudanto yutto assa ṭhito odhastapatodo tamenaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ

--------------------------------------------------------------------------------------------- page252.

Yadicchakaṃ sāreyyāpi paccāsāreyyāpi evameva kho bhikkhave na me tesu bhikkhūsu anusāsanī karaṇīyā ahosi satuppādakaraṇīyameva bhikkhave tesu bhikkhūsu ahosi . tasmātiha bhikkhave tumhepi akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha evañhi tumhepi imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha. {265.2} Seyyathāpi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ tañcassa elaṇḍehi sañchannaṃ tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo so yā tā sālalaṭṭhiyo kuṭilā ojasāraṇiyo 1- tā tacchetvā 2- bahiddhā nīhareyya antovanaṃ suvisodhitaṃ visodheyya yā pana tā sālalaṭṭhiyo ujukā sujātā [3]- sammā parihareyya evañahi 4- taṃ bhikkhave sālavanaṃ aparena samayena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya evameva kho bhikkhave tumhepi akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha evañhi tumhepi imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha. [266] Bhūtapubbaṃ bhikkhave imissāyeva sāvatthiyā vedehikā nāma gahapatānī ahosi . vedehikāya bhikkhave gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato soratā vedehikā gahapatānī nivātā vedehikā gahapatānī upasantā vedehikā gahapatānīti . vedehikāya kho pana bhikkhave gahapatāniyā kāḷī nāma dāsī ahosi dakkhā @Footnote: 1 Sī. Ma. Yu. ojāpaharaṇīyo. 2 Po. Ma. chetvā. 3 Ma. Yu. tā. @4 Po. Ma. Yu. evaṃ hetaṃ.

--------------------------------------------------------------------------------------------- page253.

Analasā susaṃvihitakammantā. {266.1} Atha kho bhikkhave kāḷiyā dāsiyā etadahosi mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato soratā vedehikā gahapatānī nivātā vedehikā gahapatānī upasantā vedehikā gahapatānīti kinnukho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhaṃpete 1- kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ yannūnāhaṃ ayyaṃ vīmaṃseyyanti. {266.2} Atha kho bhikkhave kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca he je kāḷīti. Kiṃ ayyeti . kiṃ je divā uṭṭhāsīti . Na khvayye kiñcīti. No vata re kiñci pāpadāsi 2- divā uṭṭhāsīti kupitā anattamanā bhakuṭimakāsi 3- . atha kho bhikkhave kāḷiyā dāsiyā etadahosi santaṃyeva me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ mayhaṃpete kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ yannūnāhaṃ bhiyyoso mattāya ayyaṃ vīmaṃseyyanti. {266.3} Atha kho bhikkhave kāḷī dāsī divātaraṃyeva uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca he je kāḷīti . kiṃ ayyeti . kiṃ je divā uṭṭhāsīti . na khvayye kiñcīti . no vata re kiñci pāpadāsi @Footnote: 1 Ma. mayhamevete. Yu. mayhevete. 2 Ma. Yu. pāpidāsi. @3 Ma. bhākuṭiṃ. Yu. bhūkuṭiṃ.

--------------------------------------------------------------------------------------------- page254.

Divā 1- uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchāreti . Atha kho bhikkhave kāḷiyā dāsiyā etadahosi santaṃyeva me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ mayhaṃpete kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ yannūnāhaṃ bhiyyoso mattāya ahaṃ vīmaṃseyyanti. {266.4} Atha kho bhikkhave kāḷī dāsī divātaraṃyeva uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca he je kāḷīti . kiṃ ayyeti . kiṃ je divātaraṃ uṭṭhāsīti . na khvayye kiñcīti . no vata re kiñci pāpadāsi divātaraṃ uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi sīsaṃ te bhindissāmīti 2-. {266.5} Atha kho bhikkhave kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṃ ujjhāpesi passathayye soratāya kammaṃ passathayye nivātāya kammaṃ passathayye upasantāya kammaṃ kathaṃ hi nāma ekadāsiyā divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati sīsaṃ te bhindissāmīti 3-. {266.6} Atha kho bhikkhave vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggacchi caṇḍī vedehikā gahapatānī anivātā vedehikā gahapatānī anupasantā vedehikā gahapatānīti . Evameva kho bhikkhave idhekacco bhikkhu tāvadeva soratasorato hoti @Footnote: 1 Ma. divātaraṃ. 2 Sī. Ma. Yu. sīsaṃ vo bhindi. 3 Sī. Ma. Yu. sīsaṃ vo @bhindissatīti.

--------------------------------------------------------------------------------------------- page255.

Nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti yato ca kho 1- bhikkhave bhikkhuṃ amanāpā vacanapathā phusanti atha kho bhikkhave soratoti veditabbo nivātoti veditabbo upasantoti veditabbo . nāhantaṃ bhikkhave bhikkhuṃ suvacoti vadāmi yo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārahetu suvaco hoti sovacassataṃ āpajjati taṃ kissa hetu tañhi so bhikkhave bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti na sovacassataṃ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṃyeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno suvaco hoti sovacassataṃ āpajjati tamahaṃ suvacoti vadāmi . tasmātiha bhikkhave dhammaṃyeva sakkarontā dhammaṃ garukarontā [2]- dhammaṃ apacāyamānā suvacā bhavissāma sovacassataṃ āpajjissāmāti evañhi vo bhikkhave sikkhitabbaṃ. [267] Pañcime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasañhitena vā anatthasañhitena vā mettacittā vā dosantarā vā . kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā atthasañhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasañhitena @Footnote: 1 Ma. khosaddo na dissati. 2 Ma. dhammaṃ mānentā dhammaṃ pūjentā.

--------------------------------------------------------------------------------------------- page256.

Vā mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā . tatrāpi vo bhikkhave evaṃ sikkhitabbaṃ na ceva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ. [268] Seyyathāpi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ ādāya so evaṃ vadeyya ahaṃ imaṃ mahāpaṭhaviṃ apaṭhaviṃ karissāmīti . So tatra tatra khaneyya 1- tatra tatra vikīreyya tatra tatra oṭṭhubheyya tatra tatra omutteyya apaṭhavī bhavasi apaṭhavī bhavasīti . taṃ kiṃ maññatha bhikkhave api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ kareyyāti . no hetaṃ bhante taṃ kissa hetu ayañhi bhante mahāpaṭhavī gambhīrā appameyyā sā na sukarā apaṭhaviṃ kātuṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti. {268.1} Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasañhitena vā anatthasañhitena vā mettacittā vā dosantarā vā . kālena vā bhikkhave pare vadamānā vadeyyuṃ @Footnote: 1 Ma. vikhineyya.

--------------------------------------------------------------------------------------------- page257.

Akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā atthasañhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasañhitena vā mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā . tatrāpi vo bhikkhave evaṃ sikkhitabbaṃ na ceva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ. [269] Seyyathāpi bhikkhave puriso āgaccheyya lākhaṃ vā haliddaṃ vā nīlaṃ vā mañjeṭṭhaṃ vā ādāya so evaṃ vadeyya ahaṃ imasmiṃ ākāse rūpāni likhissāmi rūpapātubhāvaṃ karissāmīti . Taṃ kiṃ maññatha bhikkhave api nu so puriso imasmiṃ ākāse rūpāni 1- likheyya rūpapātubhāvaṃ kareyyāti . no hetaṃ bhante taṃ kissa hetu ayañhi bhante ākāso arūpī anidassano tattha na sukaraṃ rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti . evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena @Footnote: 1 Ma. Yu. rūpaṃ.

--------------------------------------------------------------------------------------------- page258.

Vā .pe. tadārammaṇañca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ. [270] Seyyathāpi bhikkhave puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya so evaṃ vadeyya ahaṃ imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi samparitāpessāmīti . taṃ kiṃ maññatha bhikkhave api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya samparitāpeyyāti . no hetaṃ bhante taṃ kissa hetu gaṅgā hi bhante nadī gambhīrā appameyyā sā na sukarā ādittāya tiṇukkāya santāpetuṃ samparitāpetuṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti . evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā .pe. tadārammaṇañca sabbāvantaṃ lokaṃ gaṅgāsamena cetasā vīpulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ. [271] Seyyathāpi bhikkhave viḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnapabbharā atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya so evaṃ vadeyya ahaṃ imaṃ viḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnapabbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karissāmi bharabharaṃ

--------------------------------------------------------------------------------------------- page259.

Karissāmīti . taṃ kiṃ maññatha bhikkhave api nu so puriso imaṃ 1- viḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnapabbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ kareyya bharabharaṃ kareyyāti . no hetaṃ bhante taṃ kissa hetu ayañahi 2- bhante viḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnapabbharā sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti. {271.1} Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasañhitena vā anatthasañhitena vā mettacittā vā dosantarā vā . kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā atthasañhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasañhitena vā mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā . tatrāpi vo bhikkhave evaṃ sikkhitabbaṃ na ceva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ viḷārabhastasamena @Footnote: 1 Ma. amuṃ. 2 Ma. am hi.

--------------------------------------------------------------------------------------------- page260.

Cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ. [272] Ubhatodaṇḍakenapi ce bhikkhave kakacena corā vocarakā aṅgamaṅgāni okanteyyuṃ tatrāpi yo mano padūseyya na me so tena sāsanakaro . tatrāpi vo bhikkhave evaṃ sikkhitabbaṃ na ceva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ. [273] Imañca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikareyyātha passatha no tumhe bhikkhave tañca vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti . no hetaṃ bhante . Tasmātiha bhikkhave imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 12 page 248-260. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=263&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=263&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=263&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=263&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=263              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :