ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [287]   Tasmātiha   bhikkhave   tumhe   cepi  pare  akkoseyyuṃ
paribhāseyyuṃ  roseyyuṃ  viheseyyuṃ  ghaṭṭeyyuṃ 1- tatra tumhehi na āghāto
na  appaccayo  na  cetaso  abhinandi  2-  karaṇīyā  .  tasmātiha bhikkhave
tumhe   cepi   pare   sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyuṃ  tatra
tumhehi   na   ānando   na   somanassaṃ   na   cetaso   ubbilāvitattaṃ
karaṇīyaṃ  .  tasmātiha  bhikkhave  tumhe  cepi  pare  sakkareyyuṃ garukareyyuṃ
māneyyuṃ   pūjeyyuṃ   tatra   tumhākaṃ   evamassa   yaṃ  kho  idaṃ  pubbe
pariññātaṃ   tattha   no   3-  evarūpā  kārā  karīyantīti  .  tasmātiha
bhikkhave   yaṃ   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissati.
     {287.1}   Kiñca   bhikkhave   na   tumhākaṃ   rūpaṃ   bhikkhave   na
tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati .
Vedanā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā  dīgharattaṃ
hitāya   sukhāya   bhavissati   .  saññā  bhikkhave  na  tumhākaṃ  taṃ  pajahatha
sā  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya  bhavissati  .  saṅkhārā bhikkhave
na   tumhākaṃ   te   pajahatha   te  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya
bhavissanti   .   viññāṇaṃ   bhikkhave   na   tumhākaṃ   taṃ  pajahatha  taṃ  vo
pahīnaṃ   dīgharattaṃ   hitāya   sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  bhikkhave
@Footnote: 1 Ma. ghaṭṭeyyunti pāṭho natthi. Yu. viheseyyuṃ ghaṭṭeyyunti ime pāṭhā na
@disasanti. 2 Sī. Ma. Yu. anabhiraddhi. 3 Po. Ma. me.
Yaṃ   imasmiṃ   jetavane   tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā
ḍaheyya   vā   yathāpaccayaṃ   vā   kareyya  api  nu  tumhākaṃ  evamassa
amhe   jano  harati  vā  ḍahati  vā  yathāpaccayaṃ  vā  karotīti  .  no
hetaṃ   bhante   taṃ   kissa   hetu   na   hi  no  etaṃ  bhante  attā
vā attaniyaṃ vāti.
     {287.2}  Evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ  pajahatha taṃ
vo   pahīnaṃ   dīgharattaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave  na
tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ
hitāya   sukhāya   bhavissati  .  vedanā  bhikkhave  .pe.  saññā  bhikkhave
.pe.   saṅkhārā   bhikkhave   .pe.  viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.



             The Pali Tipitaka in Roman Character Volume 12 page 279-280. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=287&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=287&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=287&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=287&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=287              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :