ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                        Vammikasuttaṃ
     [289]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   kumārakassapo   andhavane   viharati   .   atha  kho  aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
obhāsetvā   yenāyasmā   kumārakassapo   tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho  sā  devatā  āyasmantaṃ
kumārakassapaṃ   etadavoca  bhikkhu  bhikkhu  ayaṃ  vammiko  rattiṃ  dhūmāyati  1-
divā    pajjalati    brāhmaṇo    evamāha    abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.1}  Abhikkhananto  sumedho  satthaṃ  ādāya  addasa paliṅgaṃ 2-
paliṅgā  bhanteti  3-  .  brāhmaṇo  evamāha  ukkhipa  paliṅgaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti   .   brāhmaṇo  evamāha
ukkhipa   uddhumāyikaṃ   abhikkhana  sumedha  satthaṃ  ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   dvidhāpathaṃ   dvidhāpatho  bhanteti .
Brāhmaṇo    evamāha    ukkhipa   dvidhāpathaṃ   abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.2}  Abhikkhananto  sumedho  satthaṃ ādāya addasa paṅkavāraṃ 4-
paṅkavāro  bhanteti  .  [5]-  ukkhipa  paṅkavāraṃ  abhikkhana  sumedha  satthaṃ
ādāyāti   .   abhikkhananto   sumedho   satthaṃ   ādāya  addasa  kummaṃ
@Footnote: 1 Sī. dhūpāyati. 2 Sī. Yu. palaṅgiṃ. 3 Ma. Yu. bhadanteti. sabbattha īdisameva.
@4 Sī. Ma. Yu. caṅgavāraṃ. 5 brāhmaṇo evamāhāti ime pāṭhā naṭṭhā bhaveyyuṃ.
Kummo   bhanteti   .   brāhmaṇo   evamāha   ukkhipa   kummaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   asisūnaṃ   asisūnā   bhanteti   .   brāhmaṇo  evamāha  ukkhipa
asisūnaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto  sumedho
satthaṃ   ādāya   addasa   maṃsapesiṃ   maṃsapesi   bhanteti   .  brāhmaṇo
evamāha ukkhipa maṃsapesiṃ abhikkhana sumedha satthaṃ ādāyāti.
     {289.3}   Abhikkhananto   sumedho   satthaṃ  ādāya  addasa  nāgaṃ
nāgo   bhanteti   .   brāhmaṇo  evamāha  tiṭṭhatu  nāgo  mā  nāgaṃ
ghaṭṭesi  namo  karohi  nāgassāti  .  ime  kho tvaṃ bhikkhu paṇṇarasaṃ pañhe
bhagavantaṃ   upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti
tathā   naṃ   dhāreyyāsi   .  nāhantaṃ  bhikkhu  passāmi  sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena   vā   tathāgatasāvakena   vā   ito  vā  pana  sutvāti .
Idamavoca sā devatā idaṃ vatvā tattheva antaradhāyi.



             The Pali Tipitaka in Roman Character Volume 12 page 282-283. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=289&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=289&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=289&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=289&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :