[351] Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena
Sokaparidevadukkhadomanassupāyāsehi dukkhotiṇṇo dukkhapareto
appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti . so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano hoti
na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . so tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti no ca kho
paripuṇṇasaṅkappo . so tāya sīlasampadāya na attānukkaṃseti
na paraṃ vambheti.
{351.1} So tāya sīlasampadāya na majjati nappamajjati
nappamādaṃ āpajjati appamatto samāno samādhisampadaṃ ārādheti .
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.
So tāya samādhisampadāya na attānukkaṃseti na paraṃ vambheti . so
tāya samādhisampadāya na majjati nappamajjati nappamādaṃ
āpajjati appamatto samāno ñāṇadassanaṃ ārādheti . so
tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo .
So tena ñāṇadassanena na attānukkaṃseti na paraṃ vambheti . so
tena ñāṇadassanena na majjati nappamajjati nappamādaṃ āpajjati
appamatto samāno samayavimokkhaṃ ārādheti . ṭhānaṃ kho panetaṃ
bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā parihāyethāti.
{351.2} Seyyathāpi bhikkhave puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ chetvā
ādāya pakkameyya sāranti jānamāno . tamenaṃ cakkhumā puriso
disvā evaṃ vadeyya aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi
phegguṃ aññāsi tacaṃ aññāsi pappaṭikaṃ aññāsi sākhāpalāsaṃ
tathāhayaṃ bhavaṃ puriso sāratthiko sāgavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya
pakkanto sāranti jānamāno yañcassa sārena sāratharaṇīyaṃ
tañcassa atthaṃ anubhavissatīti evameva kho bhikkhave idhekacco
kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi
jātiyā jarāya maraṇena sokaparidevadukkhadomanassupāyāsehi
dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa
antakiriyā paññāyethāti.
{351.3} So evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti . so tena lābhasakkārasilokena na attamano
hoti na paripuṇṇasaṅkappo . so tena lābhasakkārasilokena na
attānukkaṃseti na paraṃ vambheti . so tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
sīlasampadaṃ ārādheti . so tāya sīlasampadāya attamano hoti
no ca kho paripuṇṇasaṅkappo . so tāya sīlasampadāya na
attānukkaṃseti na paraṃ vambheti . so tāya sīlasampadāya na majjati
Nappamajjati nappamādaṃ āpajjati appamatto samāno samādhisampadaṃ
ārādheti . so tāya samādhisampadāya attamano hoti
no ca kho paripuṇṇasaṅkappo . so tāya samādhisampadāya na
attānukkaṃseti na paraṃ vambheti . so tāya samādhisampadāya na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
ñāṇadassanaṃ ārādheti . so tena ñāṇadassanena attamano
hoti no ca kho paripuṇṇasaṅkappo . so tena ñāṇadassanena
na attānukkaṃseti na paraṃ vambheti . so tena ñāṇadassanena na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno
asamayavimokkhaṃ ārādheti . aṭṭhānametaṃ bhikkhave anavakāso yaṃ
so bhikkhu tāya asamayavimuttiyā parihāyethāti.
The Pali Tipitaka in Roman Character Volume 12 page 370-373.
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=351&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=351&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=351&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=351&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=351
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3545
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3545
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com