ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [354]    Bhagavā    etadavoca   seyyathāpi   brāhmaṇa   puriso
sāratthiko    sāragavesī    sārapariyesanaṃ   caramāno   mahato   rukkhassa
tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ  atikkamma
Tacaṃ   atikkamma   pappaṭikaṃ   sākhāpalāsaṃ   chetvā   ādāya  pakkameyya
sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ  vadeyya
na  vatāyaṃ  bhavaṃ  puriso  aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ  bhavaṃ  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva    sāraṃ    atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma
pappaṭikaṃ     sākhāpalāsaṃ    chetvā    ādāya    pakkanto    sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.1}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   atikkamma  phegguṃ  atikkamma  tacaṃ  pappaṭikaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   atikkamma   tacaṃ   pappaṭikaṃ  chetvā  ādāya
pakkanto    sāranti    maññamāno    yañcassa    sārena    sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti.
     {354.2}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī      sārapariyesanaṃ      caramāno      mahato      rukkhassa
Tiṭṭhato   sāravato   atikkammeva  sāraṃ  atikkamma  phegguṃ  tacaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   tacaṃ   chetvā  ādāya   pakkanto  sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.3}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   phegguṃ   chetvā   ādāya   pakkameyya   sāranti
maññamāno   .   tamenaṃ   cakkhumā   puriso   disvā  evaṃ  vadeyya  na
vatāyaṃ   bhavaṃ   puriso   aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
tacaṃ   na   aññāsi   pappaṭikaṃ   na   aññāsi  sākhāpalāsaṃ  tathāhayaṃ  bhavaṃ
puriso   sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa
tiṭṭhato  sāravato  atikkammeva  sāraṃ  phegguṃ  chetvā  ādāya pakkanto
sāranti   maññamāno   yañcassa   sārena   sārakaraṇīyaṃ   tañcassa   atthaṃ
nānubhavissatīti.
     {354.4}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
sāraññeva  chetvā  ādāya  pakkameyya  sāranti  jānamāno  .  tamenaṃ
Cakkhumā   puriso   disvā   evaṃ  vadeyya  aññāsi  vatāyaṃ  bhavaṃ  puriso
sāraṃ   aññāsi   phegguṃ   aññāsi   tacaṃ   aññāsi   pappaṭikaṃ   aññāsi
sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ  puriso  sāratthiko  sāragavesī  sārapariyenaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   sāraññeva  chetvā
ādāya   pakkanto   sāranti   jānamāno  yañcassa  sārena  sārakaraṇīyaṃ
tañcassa atthaṃ anubhavissatīti.



             The Pali Tipitaka in Roman Character Volume 12 page 374-377. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=354&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=354&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=354&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=354&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=354              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :