ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [354]    Bhagavā    etadavoca   seyyathāpi   brāhmaṇa   puriso
sāratthiko    sāragavesī    sārapariyesanaṃ   caramāno   mahato   rukkhassa
tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ  atikkamma

--------------------------------------------------------------------------------------------- page375.

Tacaṃ atikkamma pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma pappaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.1} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ pappaṭikaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.2} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa

--------------------------------------------------------------------------------------------- page376.

Tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.3} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya sāranti maññamāno . tamenaṃ cakkhumā puriso disvā evaṃ vadeyya na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi pappaṭikaṃ na aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti. {354.4} Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya sāranti jānamāno . tamenaṃ

--------------------------------------------------------------------------------------------- page377.

Cakkhumā puriso disvā evaṃ vadeyya aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi pappaṭikaṃ aññāsi sākhāpalāsaṃ tathāhayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyenaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatīti.


             The Pali Tipitaka in Roman Character Volume 12 page 374-377. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=354&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=354&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=354&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=354&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=354              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :