![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
![]() |
![]() |
[361] Evamme sutaṃ ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe . tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo 1- gosiṅgasālavanadāye viharanti . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo tenupasaṅkami . addasā kho dāyapālo bhagavantaṃ dūratova gacchantaṃ disvāna bhagavantaṃ etadavoca mā samaṇa etaṃ dāyaṃ pāvisi santettha tayo kulaputtā attakāmarūpā viharanti mā tesaṃ aphāsumakāsīti. {361.1} Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa sutvāna dāyapālaṃ etadavoca mā āvuso dāyapāla bhagavantaṃ vāresi satthā no bhagavā anuppattoti . Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca abhikkamathāyasmanto abhikkamathāyasmanto satthā no bhagavā anuppattoti . @Footnote: 1 Yu. kimbiloti dissati. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ upaṭṭhapesi . nisīdi bhagavā paññatte āsane nisajja [1]- pāde pakkhālesi . tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.The Pali Tipitaka in Roman Character Volume 12 page 386-387. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=361&items=1&mode=bracket Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=361&items=1 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=361&items=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=361&items=1&mode=bracket Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=361 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643 Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]