Mahagopalasuttam
[383] Evamme sutam ekam samayam bhagava savatthiyam viharati
jetavane anathapindikassa arame . tatra kho bhagava bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
[384] Bhagava etadavoca ekadasahi bhikkhave angehi
samannagato gopalako abhabbo goganam pariharitum phatikatum
katamehi ekadasahi idha bhikkhave gopalako na rupannu hoti
na lakkhanakusalo hoti na asatikam sateta hoti na vanam
paticchadeta hoti na dhumam katta hoti na tittham janati
na pitam janati na vithim janati na gocarakusalo hoti
anavasesadohi ca hoti ye te usabha gopitaro goparinayaka te
na atirekapujaya pujeta hoti imehi kho bhikkhave ekadasahi
angehi samannagato gopalako abhabbo goganam pariharitum phatikatum
evameva kho bhikkhave ekadasahi dhammehi samannagato bhikkhu abhabbo
imasmim dhammavinaye vuddhim virulhim vepullam apajjitum katamehi
ekadasahi idha bhikkhave bhikkhu na rupannu hoti na lakkhanakusalo
hoti na asatikam sateta hoti na vanam paticchadeta hoti
na dhumam katta hoti na tittham janati na pitam janati na vithim
janati na gocarakusalo hoti anavasesadohi ca hoti ye
Te bhikkhu thera rattannu cirapabbajita sanghapitaro sanghaparinayaka
te na atirekapujaya pujeta hoti.
[385] Kathanca bhikkhave bhikkhu na rupannu hoti . idha bhikkhave
bhikkhu yankinci rupam sabbam rupam cattari mahabhutani catunnanca
mahabhutanam upadayarupanti yathabhutam nappajanati evam kho bhikkhave
bhikkhu na rupannu hoti.
{385.1} Kathanca bhikkhave bhikkhu na lakkhanakusalo hoti . idha
bhikkhave bhikkhu kammalakkhano balo kammalakkhano panditoti yathabhutam
nappajanati evam kho bhikkhave bhikkhu na lakkhanakusalo hoti.
{385.2} Kathanca bhikkhave bhikkhu na asatikam sateta hoti.
Idha bhikkhave bhikkhu uppannam kamavitakkam adhivaseti na pajahati na vinodeti
na byantikaroti na anabhavangameti uppannam byapadavitakkam .pe.
Uppannam vihimsavitakkam .pe. uppannuppanne papake akusale dhamme
adhivaseti na pajahati na vinodeti na byantikaroti na anabhavangameti
evam kho bhikkhave bhikkhu na asatikam sateta hoti.
{385.3} Kathanca bhikkhave bhikkhu na vanam paticchadeta hoti. Idha
bhikkhave bhikkhu cakkhuna rupam disva nimittaggahi hoti anubyanjanaggahi
yatvadhikaranamenam cakkhundriyam asamvutam viharantam abhijjhadomanassa papaka
akusala dhamma anvassaveyyum tassa samvaraya na patipajjati na
Rakkhati cakkhundriyam cakkhundriye na samvaram apajjati sotena saddam
sutva ... ghanena gandham ghayitva ... Jivhaya rasam sayitva ...
Kayena photthabbam phusitva ... manasa dhammam vinnaya nimittaggahi
hoti anubyanjanaggahi yatvadhikaranamenam manindriyam asamvutam viharantam
abhijjhadomanassa papaka akusala dhamma anvassaveyyum tassa
samvaraya na patipajjati na rakkhati manindriyam manindriye na samvaram
apajjati evam kho bhikkhave bhikkhu na vanam paticchadeta hoti.
{385.4} Kathanca bhikkhave bhikkhu na dhumam katta hoti. Idha bhikkhave bhikkhu
yathasutam yathapariyattam dhammam na vittharena paresam deseta hoti
evam kho bhikkhave bhikkhu na dhumam katta hoti.
{385.5} Kathanca bhikkhave bhikkhu na tittham janati. Idha bhikkhave bhikkhu
ye te bhikkhu bahussuta agatagama dhammadhara vinayadhara matikadhara
te kalena kalam upasankamitva na paripucchati na paripanhati idam bhante
katham imassa ko atthoti tassa te ayasmanto avivatanceva
na vivaranti anuttanikatanca na uttanikaronti anekavihitesu ca
kankhatthaniyesu dhammesu kankham na pativinodenti evam kho bhikkhave
bhikkhu na tittham janati.
{385.6} Kathanca bhikkhave bhikkhu na pitam janati. Idha bhikkhave
bhikkhu tathagatappavedite dhammavinaye desiyamane na labhati dhammavedam
na labhati atthavedam na labhati dhammupasanhitam pamujjam evam kho bhikkhave
bhikkhu na pitam janati.
{385.7} Kathanca bhikkhave bhikkhu na vithim janati. Idha bhikkhave bhikkhu
ariyam atthangikam maggam yathabhutam nappajanati evam kho bhikkhave bhikkhu
na vithim janati.
{385.8} Kathanca bhikkhave bhikkhu na gocarakusalo hoti. Idha bhikkhave
bhikkhu cattaro satipatthane yathabhutam nappajanati evam kho bhikkhave
bhikkhu na gocarakusalo hoti.
{385.9} Kathanca bhikkhave bhikkhu anavasesadohi ca hoti .
Idha bhikkhave bhikkhu saddha gahapatika abhihatthum pavarenti
civarapindapatasenasanagilanapaccayabhesajjaparikkharehi tattha bhikkhu
mattam na janati patiggahanaya evam kho bhikkhave bhikkhu anavasesadohi
hoti.
{385.10} Kathanca bhikkhave bhikkhu ye te bhikkhu thera rattannu
cirapabbajita sanghapitaro sanghaparinayaka te na atirekapujaya pujeta
hoti . idha bhikkhave bhikkhu ye te bhikkhu thera rattannu cirapabbajita
sanghapitaro sanghaparinayaka tesu na mettam kayakammam paccupatthapeti 1-
avi ceva raho ca na mettam vacikammam ... na mettam manokammam
paccupatthapeti avi ceva raho ca evam kho bhikkhave bhikkhu ye
te bhikkhu thera rattannu cirapabbajita sanghapitaro sanghaparinayaka
te na atirekapujaya pujeta hoti imehi kho bhikkhave ekadasahi
dhammehi samannagato bhikkhu abhabbo imasmim dhammavinaye vuddhim
virulhim vepullam apajjitum.
[386] Ekadasahi bhikkhave angehi samannagato gopalako
bhabbo goganam pariharitum phatikatum katamehi ekadasahi idha
@Footnote: 1 Ma. paccupatthapeti. evam sabbattha idisameva.
Bhikkhave gopalako rupannu hoti lakkhanakusalo hoti asatikam
sateta hoti vanam paticchadeta hoti dhumam katta hoti tittham
janati pitam janati vithim janati gocarakusalo hoti savasesadohi
ca hoti ye te usabha gopitaro goparinayaka te atirekapujaya
pujeta hoti imehi kho bhikkhave ekadasahi angehi samannagato
gopalako bhabbo goganam pariharitum phatikatum evameva kho
bhikkhave ekadasahi dhammehi samannagato bhikkhu bhabbo imasmim
dhammavinaye vuddhim virulhim vepullam apajjitum katamehi ekadasahi
idha bhikkhave bhikkhu rupannu hoti lakkhanakusalo hoti asatikam
sateta hoti vanam paticchadeta hoti dhumam katta hoti
tittham janati pitam janati vithim janati gocarakusalo hoti
savasesadohi ca hoti ye te bhikkhu thera rattannu cirapabbajita
sanghapitaro sanghaparinayaka te atirekapujaya pujeta hoti.
[387] Kathanca bhikkhave bhikkhu rupannu hoti . idha bhikkhave
bhikkhu yankinci rupam sabbam rupam cattari mahabhutani catunnanca
mahabhutanam upadayarupanti yathabhutam pajanati evam kho bhikkhave
bhikkhu rupannu hoti.
{387.1} Kathanca bhikkhave bhikkhu lakkhanakusalo hoti . idha
bhikkhave bhikkhu kammalakkhano balo kammalakkhano panditoti
yathabhutam pajanati evam kho bhikkhave bhikkhu lakkhanakusalo hoti.
{387.2} Kathanca bhikkhave bhikkhu asatikam sateta hoti .
Idha bhikkhave bhikkhu uppannam kamavitakkam nadhivaseti pajahati vinodeti
byantikaroti anabhavangameti uppannam byapadavitakkam ... uppannam
vihimsavitakkam ... uppannuppanne papake akusale dhamme nadhivaseti
pajahati vinodeti byantikaroti anabhavangameti evam kho bhikkhave bhikkhu
asatikam sateta hoti.
{387.3} Kathanca bhikkhave bhikkhu vanam paticchadeta hoti .
Idha bhikkhave bhikkhu cakkhuna rupam disva na nimittaggahi hoti
nanubyanjanaggahi yatvadhikaranamenam cakkhundriyam asamvutam viharantam
abhijjhadomanassa papaka akusala dhamma anvassaveyyum tassa
samvaraya patipajjati rakkhati cakkhundriyam cakkhundriye samvaram apajjati
sotena saddam sutva ... ghanena gandham ghayitva ... Jivhaya rasam
sayitva ... kayena photthabbam phusitva ... Manasa dhammam vinnaya na
nimittaggahi hoti nanubyanjanaggahi yatvadhikaranamenam manindriyam
asamvutam viharantam abhijjhadomanassa papaka akusala dhamma
anvassaveyyum tassa samvaraya patipajjati rakkhati manindriyam manindriye
samvaram apajjati evam kho bhikkhave bhikkhu vanam paticchadeta hoti .
Kathanca bhikkhave bhikkhu dhumam katta hoti . idha bhikkhave bhikkhu yathasutam
yathapariyattam dhammam vittharena paresam deseta hoti evam kho bhikkhave
bhikkhu dhumam katta hoti.
{387.4} Kathanca bhikkhave bhikkhu tittham janati . idha
bhikkhave bhikkhu ye te bhikkhu thera bahussuta agatagama
dhammadhara vinayadhara matikadhara te kalena
Kalam upasankamitva paripucchati paripanhati idam bhante katham imassa
ko atthoti tassa te ayasmanto avivatanceva vivaranti anuttanikatanca
uttanikaronti anekavihitesu ca kankhatthaniyesu dhammesu
kankham pativinodenti evam kho bhikkhave bhikkhu tittham janati.
{387.5} Kathanca bhikkhave bhikkhu pitam janati . idha bhikkhave
bhikkhu tathagatappavedite dhammavinaye desiyamane labhati atthavedam
labhati dhammavedam labhati dhammupasanhitam pamujjam evam kho bhikkhave
bhikkhu pitam janati.
{387.6} Kathanca bhikkhave bhikkhu vithim janati . idha bhikkhave
bhikkhu ariyam atthangikam maggam yathabhutam pajanati evam kho bhikkhave
bhikkhu vithim janati.
{387.7} Kathanca bhikkhave bhikkhu gocarakusalo hoti. Idha bhikkhave
bhikkhu cattaro satipatthane yathabhutam pajanati evam kho bhikkhave
bhikkhu gocarakusalo hoti.
{387.8} Kathanca bhikkhave bhikkhu savasesadohi ca hoti .
Idha bhikkhave bhikkhu saddha gahapatika abhihatthum pavarenti
civarapindapatasenasanagilanapaccayabhesajjaparikkharehi tatra
bhikkhu mattam janati patiggahanaya evam kho bhikkhave bhikkhu
savasesadohi hoti.
{387.9} Kathanca bhikkhave bhikkhu ye te bhikkhu thera rattannu
cirapabbajita sanghapitaro sanghaparinayaka te atirekapujaya pujeta
hoti . idha bhikkhave bhikkhu ye te bhikkhu thera rattannu cirapabbajita
sanghapitaro sanghaparinayaka tesu mettam kayakammam paccupatthapeti
avi ceva raho ca mettam vacikammam paccupatthapeti avi ceva
Raho ca mettam manokammam paccupatthapeti avi ceva raho ca evam
kho bhikkhave bhikkhu ye te bhikkhu thera rattannu cirapabbajita
sanghapitaro sanghaparinayaka te atirekapujaya pujeta hoti imehi
kho bhikkhave ekadasahi dhammehi samannagato bhikkhu bhabbo imasmim
dhammavinaye vuddhim virulhim vepullam apajjitunti.
Idamavoca bhagava attamana te bhikkhu bhagavato bhasitam
abhinandunti.
Mahagopalasuttam nitthitam tatiyam.
---------
The Pali Tipitaka in Roman Character Volume 12 page 410-417.
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=383&items=5&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=383&items=5&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=383&items=5&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=383&items=5&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=383
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com