ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [562]   Atha   kho  pāpima  dūsissa  mārassa  etadahosi  evampi
kho    ahaṃ    karonto   imesaṃ   bhikkhūnaṃ   sīlavantānaṃ   kalyāṇadhammānaṃ
neva   jānāmi   āgatiṃ   vā   gatiṃ   vā  yannūnāhaṃ  brāhmaṇagahapatike
anvāviseyyaṃ   etha   tumhe   bhikkhū  sīlavante  kalyāṇadhamme  sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ   māniyamānānaṃ   pūjiyamānānaṃ   siyā   cittassa  aññathattaṃ
yathā naṃ dūsī māro labhetha otāranti.
     {562.1}   Atha  kho  te  pāpima  dūsī  māro  brāhmaṇagahapatike
anvāvisi   etha   tumhe   bhikkhū   sīlavante   kalyāṇadhamme   sakkarotha
garukarotha    mānetha    pūjetha   appevanāma   tumhehi   sakkariyamānānaṃ
garukariyamānānaṃ     māniyamānānaṃ     pūjiyamānānaṃ     siyā     cittassa
aññathattaṃ   yathā  naṃ  dūsī  māro  labhetha  otāranti  .  atha  kho  te
pāpima    brāhmaṇagahapatikā    anvāvisiṭṭhā    dūsinā   mārena   bhikkhū
sīlavante     kalyāṇadhamme     sakkaronti     garukaronti     mānenti
pūjenti  .  ye  kho  pana  pāpima  tena  samayena  manussā kālaṃ karonti
yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.



             The Pali Tipitaka in Roman Character Volume 12 page 606. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=562&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=562&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=562&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=562&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=562              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :