[566] Kīdiso nirayo āsi yattha dūsī apaccatha
vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ
sataṃ āsi ayosaṅku sabbe paccattavedanā
īdiso nirayo āsi yattha dūsī apaccatha
vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ
yo etamabhijānāti bhikkhu buddhassa sāvako
@Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.
Tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi
majjhe sarassa tiṭṭhanti vimānā kappaṭṭhāyino
veḷuriyavaṇṇā rucirā accimanto pabhassarā
accharā tattha naccanti puthū nānattavaṇṇiyo
yo etamabhijānāti bhikkhu buddhassa sāvako
tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi
yo ve buddhena cudito 1- bhikkhusaṅghassa pekkhato
migāramātu pāsādaṃ pādaṅguṭṭhena kampayi
yo etamabhijānāti bhikkhu buddhassa sāvako
tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi
yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi
iddhibalena patthaddho saṃvejesi ca devatā
yo etamabhijānāti bhikkhu buddhassa sāvako
tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi
yo vejayantapāsāde sakkaṃ so paripucchati
api āvuso 2- jānāsi taṇhakkhayavimuttiyo
tassa sakko viyākāsi pañhaṃ puṭṭho yathākathaṃ
yo etamabhijānāti bhikkhu buddhassa sāvako
tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi
yo brahmānaṃ 3- paripucchati sudhammāyaṃ abhitosabhaṃ
@Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.
Ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahu
passasi vītivattantaṃ brahmaloke pabhassaraṃ
tassa brahmā viyākāsi anupubbaṃ yathākathaṃ
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu
passāmi vītivattantaṃ brahmaloke pabhassaraṃ
sohaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassato
yo etamabhijānāti bhikkhu buddhassa sāvako
tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi
yo mahāneruno 1- kūṭaṃ vimokkhena aphassayi
vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā
yo etamabhijānāti bhikkhu buddhassa sāvako
tādisaṃ bhikkhumāsajja kaṇhadukkhaṃ nigacchasi
na ve aggi cetayati ahaṃ bālaṃ ḍahāmiti
bālo ca jalitaṃ aggiṃ āsajjana 2- sa ḍayhati
evameva tuvaṃ māra āsajjana tathāgataṃ
sayaṃ ḍahissasi attānaṃ bālo aggiṃva samphusaṃ
apuññaṃ pasavi māro āsajjana tathāgataṃ
kinnu maññasi pāpima na me pāpaṃ vipaccati
karoto cīyati pāpaṃ cirarattāya kandati 3-
māra nibbinda buddhamhā āsammākāsi bhikkhusu
@Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.
Iti māraṃ atajjesi 1- bhikkhu bhesakaḷāvane
tato so dummano yakkho tatthevantaradhāyathāti.
Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.
Cūḷayamakavaggo pañcamo.
Tassudānaṃ
sāleyyaverañjavedalla 2- cūḷamahādhammasamādānaṃ
vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo
mūlapaṇṇāsakaṃ niṭṭhitaṃ.
--------
@Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi
@ cūḷamahādhammasamādānañca
@ vīmaṃsakā kosambi ca
@ brahmano dūsī ca māro dasamo ca vaggo
@ sāleyyavaggo niṭṭhito pañcamo
@ idaṃ vaggānamuddānaṃ
@ mūlapariyāyo ceva sīhanādo ca uttamo
@ kakaco ceva gosiṅgo sāleyyo ca ime pañca
@ mūlapaṇṇāsakaṃ samattaṃ.
The Pali Tipitaka in Roman Character Volume 12 page 608-611.
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=566&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=566&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=566&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=566&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=566
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]