[222] Evamme sutaṃ ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā
bhikkhusaṅghena saddhiṃ . tatra kho bhagavā bhikkhū āmantesi ahaṃ kho
bhikkhave aññatreva [1]- rattibhojanā 2- bhuñjāmi aññatra kho
panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañca
sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca
etha 3- tumhepi bhikkhave aññatreva rattibhojanā bhuñjatha aññatra
kho pana bhikkhave tumhepi rattibhojanā bhuñjamānā appābādhatañca
sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[223] Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno
yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari . tatra sudaṃ bhagavā
kīṭāgirismiṃ viharati kāsīnaṃ nigame . tena kho pana samayena
assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti .
Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu
upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ bhagavā
kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca
aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca
@Footnote: 1 Ma. etthantre casaddo dissati. 2 Po. Ma. rattibhojananti sabbattha dissati.
@3 Po. evaṃ.
Sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca
etha 1- tumhepi āvuso aññatreva rattibhojanā bhuñjatha aññatra
kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca
sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti .
Evaṃ vutte assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ mayaṃ kho
āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ
sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca
sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca
te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ
bhuñjissāma pāto ca divā ca vikāleti.
[224] Yato 2- kho te bhikkhū nāsakkhiṃsu assajipunabbasuke *-
bhikkhū saññāpetuṃ atha te 3- bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante yena
assajipunabbasukā bhikkhū tenupasaṅkamimhā 4- upasaṅkamitvā
assajipunabbasuke bhikkhū etadavocumhā 5- bhagavā kho āvuso
aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca aññatra kho
panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti
appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha tumhepi
@Footnote: 1 Po. evaṃ . 2 Ma. yato ca kho . 3 Ma. Yu. te bhikkhūti natthi . 4 Ma. Yu. ...
@upasaṅkamimha . 5 Ma. Yu. avocumha.
@* mīkārkṛ´์ khagœ assajipunabbaske peḌna assajipunabbasuke
Āvuso aññatreva rattibhojanā bhuñjatha aññatra kho panāvuso
tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha
appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti evaṃ
vutte bhante 1- assajipunabbasukā bhikkhū amhe etadavocuṃ mayaṃ
kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ
sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca
sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca
te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva
mayaṃ bhuñjissāma pāto ca divā ca vikāleti yato kho mayaṃ bhante
nāsakkhimhā 2- assajipunabbasuke bhikkhū saññāpetuṃ atha mayaṃ
etamatthaṃ bhagavato ārocemāti.
{224.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ
bhikkhu mama vacanena assajipunabbasuke bhikkhū āmantehi satthāyasmante
āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yena
assajipunabbasukā bhikkhū tenupasaṅkami upasaṅkamitvā asasajipunabbasuke
bhikkhū etadavoca satthāyasmante āmantetīti 3- . evamāvusoti kho
assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu . ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā
etadavoca saccaṃ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā
@Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. Yu. nāsakkhimha . 3. Ma. āmantesīti.
Etadavocuṃ bhagavā kho āvuso aññatreva rattibhojanā bhuñjati
bhikkhusaṅgho ca aññatra kho panāvuso rattibhojanā bhuñjamānā
appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca
balañca phāsuvihārañca etha 1- tumhepi āvuso aññatreva
rattibhojanā bhuñjatha aññatra kho panāvuso tumhepi rattibhojanā
bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca
lahuṭṭhānañca balañca phāsuvihārañcāti evaṃ vutte kira 2- bhikkhave
tumhe te bhikkhū evaṃ avacuttha mayaṃ kho panāvuso sāyañceva
bhuñjāma pāto ca divā ca vikāle te mayaṃ sāyañceva bhuñjamānā
pāto ca divā ca vikāle appābādhatañca sañjānāma
appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca te
mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ
bhuñjissāma pāto ca divā ca vikāleti. Evaṃ bhante.
[225] Kinnu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha
yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā tassa akusalā dhammā parihāyanti kusalā dhammā
abhivaḍḍhantīti . no hetaṃ bhante . nanu me tumhe bhikkhave
evaṃ dhammaṃ desitaṃ ājānātha idhekaccassa evarūpaṃ sukhaṃ vedanaṃ
vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti
idha panekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā
@Footnote: 1 Po. evaṃ . 2 Ma. kiṃ nu bhikkhave.
Parihāyanti kusalā dhammā abhivaḍḍhanti idhekaccassa evarūpaṃ
dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyanti idha panekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti
idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti idha panekaccassa evarūpaṃ
adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhantīti. Evaṃ bhante.
[226] Sādhu bhikkhave mayā cetaṃ bhikkhave aññātaṃ abhavissa
adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ 1- paññāya idhekaccassa evarūpaṃ
sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyantīti evamahaṃ 2- ajānanto evarūpaṃ sukhaṃ vedanaṃ pajahathāti
vadeyyaṃ api nu me etaṃ bhikkhave evarūpaṃ abhavissāti . no
hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ
viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ
vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyantīti tasmāhaṃ evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi .
Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ
aphusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato
@Footnote: 1 Sī. Yu. phassitaṃ . 2 Po. Ma. evāhaṃ . 3 Yu. paṭirūpaṃ.
Akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evamahaṃ
ajānanto evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ
api nu 1- me etaṃ bhikkhave paṭirūpaṃ abhavissāti. No hetaṃ bhante.
Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ
paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhantīti tasmāhaṃ evarūpaṃ sukhaṃ
vedanaṃ upasampajja viharathāti vadāmi.
[227] Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ
asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ
vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti
evamahaṃ ajānanto evarūpaṃ dukkhaṃ vedanaṃ pajahathāti vadeyyaṃ api
nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti. No hetaṃ bhante.
{227.1} Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ
sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ 2- vedanaṃ vediyato
akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti tasmāhaṃ
evarūpaṃ dukkhaṃ vedanaṃ pajahathāti vadāmi . mayā cetaṃ bhikkhave aññātaṃ
abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa
evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhantīti evamahaṃ ajānanto evarūpaṃ dukkhaṃ vedanaṃ
upasampajja viharathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ
@Footnote: 1 Ma. nu kho . 2 Yu. adukkhamasukhaṃ.
Abhavissāti . no hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā
ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ
dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā
abhivaḍḍhantīti tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ upasampajja
viharathāti vadāmi.
[228] Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ
asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ
vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyantīti evamahaṃ ajānanto evarūpaṃ adukkhamasukhaṃ vedanaṃ
pajahathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti .
No hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ
viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ
vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyantīti tasmāhaṃ evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti
vadāmi . mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ
asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ
vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti
evamahaṃ ajānanto evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja
viharathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti .
No hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ
Diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ
vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā
abhivaḍḍhantīti tasmāhaṃ evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja
viharathāti vadāmi.
[229] Nāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ appamādena karaṇīyanti
vadāmi na 1- panāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ na appamādena
karaṇīyanti vadāmi . ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto
katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā
sammadaññā vimuttā tathārūpānāhaṃ bhikkhave bhikkhūnaṃ na appamādena
karaṇīyanti vadāmi taṃ kissa hetu katantesaṃ appamādena abhabbā te
pamajjituṃ.
{229.1} Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā
anuttaraṃ yogakkhemaṃ patthayamānā viharanti tathārūpānāhaṃ bhikkhave
bhikkhūnaṃ appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma
ime āyasmanto anulomikāni senāsanāni paṭisevamānā
kalyāṇamitte bhajamānā indriyāni samannānayamānā yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihareyyunti . imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ
appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
@Footnote: 1 Ma. na panāhaṃ ... vadāmīti ime pāṭhā na dissanti.
[230] Sattime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ
katame satta ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto
saddhāvimutto dhammānusārī saddhānusārī.
[231] Katamo ca 1- bhikkhave puggalo ubhatobhāgavimutto idha
bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma
rūpe āruppā te kāyena phusitvā 2- viharati paññāya cassa
disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo
ubhatobhāgavimutto . imassa kho ahaṃ bhikkhave bhikkhuno na appamādena
karaṇīyanti vadāmi taṃ kissa hetu katantassa appamādena
abhabbo so pamajjituṃ.
[232] Katamo ca bhikkhave puggalo paññāvimutto idha bhikkhave
ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā
te na 3- kāyena phusitvā viharati paññāya cassa disvā āsavā
parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo paññāvimutto .
Imassapi kho ahaṃ bhikkhave bhikkhuno na 4- appamādena karaṇīyanti
vadāmi taṃ kissa hetu katantassa appamādena abhabbo so pamajjituṃ.
[233] Katamo ca bhikkhave puggalo kāyasakkhī idha bhikkhave
ekacco puggalo ye te santā vimokkhā atikkamma rūpe
@Footnote: 1 Po. casaddo natthi . 2 Yu. Sī. sattavāresu phassitvāti pāṭho dissati.
@3 Po. nakāro natthi . 4 Ma. nakāro natthi.
Āruppā te kāyena phusitvā viharati paññāya cassa disvā
ekacce āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo
kāyasakkhī . imassa kho ahaṃ bhikkhave bhikkhuno appamādena
karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā
anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno
indriyāni samannānayamāno yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti .
Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno
appamādena karaṇīyanti vadāmi.
[234] Katamo ca bhikkhave puggalo diṭṭhippatto 1- idha bhikkhave
ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā
te na 2- kāyena phusitvā viharati paññāya cassa disvā ekacce
āsavā parikkhīṇā honti tathāgatappaveditā cassa dhammā
paññāya vodiṭṭhā honti vocaritā ayaṃ vuccati bhikkhave puggalo
diṭṭhippatto . imassapi kho ahaṃ bhikkhave bhikkhuno appamādena
karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā
anulomikāni senāsanāni paṭisevamāno kalyāṇamitte
bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
@Footnote: 1 aññattha diṭṭhappattotipi dissati . 2 Po. nakāro natthi.
Brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno
appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
[235] Katamo ca bhikkhave puggalo saddhāvimutto idha bhikkhave
ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā
te na 1- kāyena phusitvā viharati paññāya cassa disvā ekacce
āsavā parikkhīṇā honti tathāgate cassa saddhā niviṭṭhā hoti
mūlajātā patiṭṭhitā ayaṃ vuccati bhikkhave puggalo saddhāvimutto .
Imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi
taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni
paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa
bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti
vadāmi.
[236] Katamo ca bhikkhave puggalo dhammānusārī idha bhikkhave
ekacco puggalo ye te santā vimokkhā atikkamma rūpe
āruppā te na 2- kāyena phusitvā viharati paññāya cassa
disvā ekacce 3- āsavā parikkhīṇā 4- honti tathāgatappaveditā
@Footnote: 1-2 Po. Ma. nakāro natthi . 3 Yu. ekacceti pāṭho natthi . 4 Yu. aparikkhīṇā.
Cassa dhammā paññāya mattaso nijjhānaṃ khamanti apicassa ime
dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ ayaṃ vuccati bhikkhave puggalo dhammānusārī .
Imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi
taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni
paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa
bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
[237] Katamo ca bhikkhave puggalo saddhānusārī idha bhikkhave
ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā
te na 1- kāyena phusitvā viharati paññāya cassa disvā
ekacce āsavā parikkhīṇā honti tathāgate cassa saddhāmattaṃ
hoti pemamattaṃ apicassa ime dhammā honti seyyathīdaṃ
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ
ayaṃ vuccati bhikkhave puggalo saddhānusārī . imassapi kho ahaṃ
bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa
hetu appevanāma ayamāyasmā anulomikāni senāsanāni
@Footnote: 1 Po. nakāro natthi.
Paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno
appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.
[238] Nāhaṃ bhikkhave ādikeneva aññārādhanaṃ vadāmi apica
bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā
hoti . kathañca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā
aññārādhanā hoti . idha bhikkhave saddhājāto upasaṅkamati
upasaṅkamanto payirupāsati payirupāsanto sotaṃ odahati ohitasoto
dhammaṃ suṇāti sutvā dhammaṃ 1- dhāreti dhatānaṃ 2- dhammānaṃ atthaṃ
upaparikkhati atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti
dhammanijjhānakkhantiyā 3- sati chando jāyati chandajāto ussahati
ussahitvā 4- tuleti tulayitvā padahati pahitatto samāno kāyena
ceva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati.
{238.1} Sāpi nāma bhikkhave saddhā nāhosi tampi nāma bhikkhave
upasaṅkamanaṃ nāhosi sāpi nāma bhikkhave payirupāsanā nāhosi
tampi nāma bhikkhave sotāvadhānaṃ nāhosi tampi nāma bhikkhave
dhammassavanaṃ nāhosi sāpi nāma bhikkhave dhammadhāraṇā nāhosi
sāpi nāma bhikkhave atthupaparikkhatā 5- nāhosi sāpi nāma bhikkhave
@Footnote: 1 Ma. dhammesu . 2 Ma. dhātānaṃ . 3 Ma. dhammānij... . 4 Ma. ussāhetvā.
@5 Yu. atthūpaparikkhā.
Dhammanijjhānakkhanti nāhosi sopi nāma bhikkhave chando nāhosi
sopi nāma bhikkhave ussāho nāhosi sāpi nāma bhikkhave tulanā
nāhosi tampi nāma bhikkhave padhānaṃ nāhosi vippaṭipannāttha 1-
bhikkhave micchāpaṭipannāttha 2- bhikkhave kīvadūrevime bhikkhave moghapurisā
apakkantā imasmā dhammavinayā.
[239] Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa
viññū puriso nacirasseva paññāya atthaṃ ājāneyya uddisissāma 3-
vo bhikkhave ājānissatha metanti . ke ca mayaṃ bhante ke ca
dhammassa aññātāroti . yopi so bhikkhave satthā āmisagaruko 4-
āmisadāyādo āmisehi saṃsaṭṭho viharati tassapāyaṃ evarūpī
paṇopaṇaviyā 5- na upeti evañca no assa atha naṃ kareyyāma
na ca no evamassa na naṃ kareyyāmāti . kimpana bhikkhave yaṃ
tathāgato sabbaso āmisehi visaṃsaṭṭho viharati saddhassa bhikkhave
sāvakassa satthu sāsane pariyogayha 6- vattato ayamanudhammo 7- hoti
satthā bhagavā sāvakohamasmi 8- jānāti bhagavā nāhaṃ jānāmīti.
{239.1} Saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha
vattato rūḷhanīyaṃ 9- satthu sāsanaṃ hoti ojavantaṃ . saddhassa
bhikkhave sāvakassa satthu sāsane pariyogayha vattato
ayamanudhammo 10- hoti kāmaṃ taco ca nahāru ca aṭṭhi ca
avasussatu 11- me 12- sarīre avasussatu 13- maṃsalohitaṃ
@Footnote: 1 Po. vippaṭipannatthaṃ . 2 Po. micchāpaṭipannatthaṃ . 3 Ma. uddiṭṭhassāpi
@bhikkhave. Yu. uddisissāmi . 4 Ma. Yu. āmisagaru . 5 Sī. Yu. paṇopaṇavidhā.
@6 Po. Yu. pariyogāya . 7-10 Po. ayaṃ pana dhammo . 8 Ma. sāvakohamasmīti.
@9 Yu. rūḷhniyaṃ. 11 Ma. Yu. avasissatu. 12 Yu. meti pāṭho natthi.
@13 Yu. upasussatu.
Yantaṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ
apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti . saddhassa bhikkhave
sāvakassa satthu sāsane pariyogayha vattato dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ.
Bhikkhuvaggo niṭṭhito dutiyo.
---------
Tassa vaggassa uddānaṃ
kuñjararāhulasassataloko 1- māluṅkyaputto ca bhaddālināmo
dijakhuddasahampatiyācanā nāḷakīpadaragirināmo asamo pavaro
dutiyo varavaggo.
--------
@Footnote: 1 Ma. kuñjaro rāhulo yassa satthussa lokā
@ mālukyaputtatathābhaddālināmāni
@ pañcannaṃ sahampatiyācanāthanāḷi
@ kīṭāgiri nāma asamo pavaro.
@ dutiyo varavaggo
@ bhikkhuvaggo niṭṭhito.
Paribbājakavaggo
------
cūḷavacchagottasuttaṃ 1-
The Pali Tipitaka in Roman Character Volume 13 page 221-236.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=222&items=18&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=222&items=18
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=222&items=18&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=222&items=18&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=222
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]