ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [238]   Nāhaṃ   bhikkhave  ādikeneva  aññārādhanaṃ  vadāmi  apica
bhikkhave    anupubbasikkhā   anupubbakiriyā   anupubbapaṭipadā   aññārādhanā
hoti   .   kathañca  bhikkhave  anupubbasikkhā  anupubbakiriyā  anupubbapaṭipadā
aññārādhanā    hoti    .   idha   bhikkhave   saddhājāto   upasaṅkamati
upasaṅkamanto   payirupāsati   payirupāsanto   sotaṃ   odahati  ohitasoto
dhammaṃ   suṇāti   sutvā  dhammaṃ  1-  dhāreti  dhatānaṃ  2-  dhammānaṃ  atthaṃ
upaparikkhati     atthaṃ     upaparikkhato     dhammā     nijjhānaṃ    khamanti
dhammanijjhānakkhantiyā   3-   sati   chando   jāyati   chandajāto  ussahati
ussahitvā   4-   tuleti  tulayitvā  padahati  pahitatto  samāno  kāyena
ceva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati.
     {238.1}  Sāpi  nāma  bhikkhave  saddhā nāhosi tampi nāma bhikkhave
upasaṅkamanaṃ    nāhosi   sāpi   nāma   bhikkhave   payirupāsanā   nāhosi
tampi   nāma   bhikkhave   sotāvadhānaṃ   nāhosi   tampi   nāma  bhikkhave
dhammassavanaṃ    nāhosi   sāpi   nāma   bhikkhave   dhammadhāraṇā   nāhosi
sāpi  nāma  bhikkhave  atthupaparikkhatā  5-   nāhosi  sāpi  nāma bhikkhave
@Footnote: 1 Ma. dhammesu .  2 Ma. dhātānaṃ .  3 Ma. dhammānij... .  4 Ma. ussāhetvā.
@5 Yu. atthūpaparikkhā.
Dhammanijjhānakkhanti   nāhosi   sopi   nāma   bhikkhave   chando   nāhosi
sopi   nāma   bhikkhave  ussāho  nāhosi  sāpi  nāma  bhikkhave  tulanā
nāhosi   tampi   nāma   bhikkhave   padhānaṃ  nāhosi  vippaṭipannāttha  1-
bhikkhave  micchāpaṭipannāttha  2-  bhikkhave  kīvadūrevime  bhikkhave moghapurisā
apakkantā imasmā dhammavinayā.
     [239]   Atthi   bhikkhave   catuppadaṃ   veyyākaraṇaṃ   yassuddiṭṭhassa
viññū   puriso  nacirasseva  paññāya  atthaṃ  ājāneyya  uddisissāma  3-
vo   bhikkhave   ājānissatha  metanti  .  ke  ca  mayaṃ  bhante  ke  ca
dhammassa  aññātāroti  .  yopi  so  bhikkhave  satthā  āmisagaruko  4-
āmisadāyādo    āmisehi    saṃsaṭṭho    viharati    tassapāyaṃ   evarūpī
paṇopaṇaviyā   5-   na  upeti  evañca  no  assa  atha  naṃ  kareyyāma
na   ca   no   evamassa  na  naṃ  kareyyāmāti  .  kimpana  bhikkhave  yaṃ
tathāgato   sabbaso   āmisehi   visaṃsaṭṭho   viharati   saddhassa   bhikkhave
sāvakassa  satthu  sāsane  pariyogayha  6-  vattato  ayamanudhammo 7- hoti
satthā bhagavā sāvakohamasmi 8- jānāti bhagavā nāhaṃ jānāmīti.
     {239.1}  Saddhassa  bhikkhave  sāvakassa  satthu  sāsane  pariyogayha
vattato   rūḷhanīyaṃ   9-   satthu   sāsanaṃ   hoti  ojavantaṃ  .  saddhassa
bhikkhave     sāvakassa     satthu     sāsane     pariyogayha    vattato
ayamanudhammo   10-   hoti   kāmaṃ   taco   ca   nahāru   ca  aṭṭhi  ca
avasussatu    11-   me   12-   sarīre   avasussatu   13-   maṃsalohitaṃ
@Footnote: 1 Po. vippaṭipannatthaṃ .    2 Po. micchāpaṭipannatthaṃ .    3 Ma. uddiṭṭhassāpi
@bhikkhave. Yu. uddisissāmi .  4 Ma. Yu. āmisagaru .   5 Sī. Yu. paṇopaṇavidhā.
@6 Po. Yu. pariyogāya .  7-10 Po. ayaṃ pana dhammo .   8 Ma. sāvakohamasmīti.
@9 Yu. rūḷhniyaṃ. 11 Ma. Yu. avasissatu. 12 Yu. meti pāṭho natthi.
@13 Yu. upasussatu.
Yantaṃ    purisathāmena   purisaviriyena   purisaparakkamena   pattabbaṃ   na   taṃ
apāpuṇitvā    viriyassa    saṇṭhānaṃ   bhavissatīti   .   saddhassa   bhikkhave
sāvakassa   satthu   sāsane  pariyogayha  vattato  dvinnaṃ  phalānaṃ  aññataraṃ
phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ.
                 Bhikkhuvaggo niṭṭhito dutiyo.
                       ---------
                    Tassa vaggassa uddānaṃ
       kuñjararāhulasassataloko 1- māluṅkyaputto ca bhaddālināmo
       dijakhuddasahampatiyācanā nāḷakīpadaragirināmo asamo pavaro
                     dutiyo varavaggo.
                       --------
@Footnote: 1 Ma. kuñjaro rāhulo yassa satthussa lokā
@     mālukyaputtatathābhaddālināmāni
@     pañcannaṃ sahampatiyācanāthanāḷi
@     kīṭāgiri nāma asamo pavaro.
@     dutiyo varavaggo
@     bhikkhuvaggo niṭṭhito.
                      Paribbājakavaggo
                        ------
                    cūḷavacchagottasuttaṃ 1-



             The Pali Tipitaka in Roman Character Volume 13 page 233-236. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=238&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=238&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=238&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=238&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=238              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :