Sekhapatipadasuttam
[24] Evamme sutam ekam samayam bhagava sakkesu viharati
kapilavatthusmim nigrodharame . tena kho pana samayena kapilavatthavanam
sakyanam navam santhagaram acirakaritam hoti anajjhavutthapubbam 1-
samanena va brahmanena va kenaci va manussabhutena . atha kho
kapilavatthava 2- sakya yena bhagava tenupasankamimsu upasankamitva
bhagavantam abhivadetva ekamantam nisidimsu . ekamantam nisinna kho
kapilavatthava sakya bhagavantam etadavocum idha bhante kapilavatthavanam
sakyanam navam santhagaram acirakaritam hoti 3- anajjhavutthapubbam
samanena va brahmanena va kenaci va manussabhutena tam bhante
bhagava pathamam paribhunjatu bhagavata pathamam paribhuttam paccha kapilavatthava
sakya paribhunjissanti tadassa kapilavatthavanam sakyanam digharattam
hitaya sukhayati. Adhivasesi bhagava tunhibhavena.
{24.1} Atha kho kapilavatthava sakya bhagavato adhivasanam viditva
utthayasana bhagavantam abhivadetva padakkhinam katva yena navam
santhagaram tenupasankamimsu upasankamitva sabbasantharim 4- santhagaram
santharapetva 5- asanani pannapetva udakamanikam patitthapetva
telappadipam aropetva yena bhagava tenupasankamimsu upasankamitva
@Footnote: 1 Si. Yu. anajjhavuttham . 2 Po. sabbattha " kapilavatthukati dissati.
@3 Yu. hotiti natthi . 4 Po. " sabbasantharisanthatam . 5 Yu. santharitva.
Bhagavantam abhivadetva ekamantam atthamsu . ekamantam thita kho
kapilavatthava sakya bhagavantam etadavocum sabbasantharim santhatam
bhante santhagaram asanani pannattani 1- udakamaniko patitthapito
telappadipo aropito yassadani bhante bhagava kalam mannatiti.
[25] Atha kho bhagava nivasetva pattacivaramadaya saddhim
bhikkhusanghena yena 2- santhagaram tenupasankami upasankamitva pade
pakkhaletva santhagaram pavisitva majjhimathambham nissaya puratthabhimukho
nisidi . bhikkhusanghopi kho pade pakkhaletva santhagaram pavisitva
pacchimam bhittim nissaya puratthabhimukho nisidi bhagavantamyeva purakkhatva 3-.
Kapilavatthavapi kho sakya pade pakkhaletva santhagaram pavisitva
puratthimam bhittim nissaya pacchimabhimukha nisidimsu bhagavantamyeva
purakkhatva 3- . atha kho bhagava kapilavatthave sakye 4- bahudeva
rattim dhammiya kathaya sandassetva samadapetva samuttejetva
sampahamsetva ayasmantam anandam amantesi patibhatu tam ananda
kapilavatthavanam sakyanam sekho patipado 5- pitthi me agilayati
tamaham ayamissamiti . evam bhanteti kho ayasma anando bhagavato
paccassosi . atha kho bhagava catugunam sanghatim pannapetva
dakkhinena passena sihaseyyam kappesi padena 6- padam
accadhaya sato sampajano utthanasannam manasikaritva.
[26] Atha kho ayasma anando mahanamam sakkam 7- amantesi
@Footnote: 1 pannapitaniti yuttataram . 2 Po. navam . 3 Po. purakkhitvatipi dissati.
@4 yu sakke . 5 Yu. patipado . 6 Ma. Yu. pade . 7 Yu. sakyam.
Idha mahanama ariyasavako silasampanno hoti indriyesu guttadvaro
hoti bhojane mattannu hoti jagariyamanuyutto hoti sattahi
saddhammehi samannagato hoti catunnam jhananam abhicetasikanam
ditthadhammasukhaviharanam nikamalabhi hoti akicchalabhi akasiralabhi.
[27] Kathanca mahanama ariyasavako silasampanno hoti .
Idha mahanama ariyasavako silava hoti patimokkhasamvarasamvuto viharati
acaragocarasampanno anumattesu vajjesu bhayadassavi samadaya
sikkhati sikkhapadesu evam kho mahanama ariyasavako silasampanno hoti.
[28] Kathanca mahanama ariyasavako indriyesu guttadvaro
hoti . idha mahanama ariyasavako cakkhuna rupam disva na
nimittaggahi hoti nanubyanjanaggahi yatvadhikaranamenam cakkhundriyam
asamvutam viharantam abhijjhadomanassa papaka akusala dhamma
anvassaveyyum tassa samvaraya patipajjati rakkhati cakkhundriyam
cakkhundriye samvaram apajjati sotena saddam sutva ... ghanena
gandham ghayitva ... jivhaya rasam sayitva ... kayena
photthabbam phusitva ... manasa dhammam vinnaya na nimittaggahi
hoti nanubyanjanaggahi yatvadhikaranamenam manindriyam asamvutam
viharantam abhijjhadomanassa papaka akusala dhamma anvassaveyyum
tassa samvaraya patipajjati rakkhati manindriyam manindriye samvaram
Apajjati evam kho mahanama ariyasavako indriyesu guttadvaro
hoti.
[29] Kathanca mahanama ariyasavako bhojane mattannu hoti .
Idha mahanama ariyasavako patisankha yoniso aharam ahareti
neva davaya na madaya na mandanaya na vibhusanaya yavadeva imassa
kayassa thitiya yapanaya vihimsuparatiya brahmacariyanuggahaya
iti purananca vedanam patihankhami navanca vedanam na uppadessami
yatra ca me bhavissati anavajjata ca phasuviharo cati evam
kho mahanama ariyasavako bhojane mattannu hoti.
[30] Kathanca mahanama ariyasavako jagariyamanuyutto hoti .
Idha mahanama ariyasavako divasam cankamena nisajjaya avaraniyehi
dhammehi cittam parisodheti rattiya pathamam yamam cankamena nisajjaya
avaraniyehi dhammehi cittam parisodheti rattiya majjhimam yamam dakkhinena
passena sihaseyyam kappesi 1- padena 2- padam accadhaya sato
sampajano utthanasannam manasikaritva rattiya pacchimam yamam
paccutthaya cankamena nisajjaya avaraniyehi dhammehi cittam parisodheti
evam kho mahanama ariyasavako jagariyamanuyutto hoti.
[31] Kathanca mahanama ariyasavako sattahi saddhammehi
samannagato hoti . idha mahanama ariyasavako saddho hoti
saddahati tathagatassa bodhim itipi so bhagava araham sammasambuddho
@Footnote: 1 Ma. Yu. kappeti . 2 Ma. Yu. pade.
Vijjacaranasampanno sugato lokavidu anuttaro purisadammasarathi sattha
devamanussanam buddho bhagavati hirima hoti hiriyati kayaduccaritena
vaciduccaritena manoduccaritena hiriyati papakanam akusalanam dhammanam
samapattiya ottappi hoti ottappati kayaduccaritena vaciduccaritena
manoduccaritena ottappati papakanam akusalanam dhammanam
samapattiya bahussuto hoti sutadharo sutasannicayo ye te
dhamma adikalyana majjhekalyana pariyosanakalyana
sattha 1- sabyanjana kevalaparipunnam parisuddham brahmacariyam
abhivadanti tatharupassa dhamma bahussuta honti dhata vacasa
paricita manasanupekkhita ditthiya supatividdha araddhaviriyo
hoti 2- akusalanam dhammanam pahanaya kusalanam dhammanam upasampadaya
thamava dalhaparakkamo anikkhittadhuro kusalesu dhammesu satima
hoti paramena satinepakkena samannagato cirakatampi cirabhasitampi
sarita anussarita pannava 3- hoti udayatthagaminiya pannaya
samannagato 4- ariyaya nibbedhikaya samma dukkhakkhayagaminiya
evam kho mahanama ariyasavako sattahi saddhammehi samannagato hoti.
[32] Kathanca mahanama ariyasavako catunnam jhananam abhicetasikanam 5-
ditthadhammasukhaviharanam nikamalabhi hoti akicchalabhi akasiralabhi .
Idha mahanama ariyasavako vivicceva kamehi vivicca akusalehi
dhammehi savitakkam savicaram vivekajam pitisukham pathamam jhanam
@Footnote: 1 Po. sattham sabyanjanam . 2 Ma. Yu. viharati . 3 Yu. panna va hoti.
@4 Ma. hoti . 5 Yu. abhi.
Upasampajja viharati vitakkavicaranam vupasama ajjhattam sampasadanam
cetaso ekodibhavam avitakkam avicaram samadhijam pitisukham dutiyam jhanam
upasampajja viharati pitiya ca viraga upekkhako ca viharati sato ca
sampajano sukhanca kayena patisamvedeti yantam ariya acikkhanti
upekkhako satima sukhavihariti tatiyam jhanam upasampajja viharati
sukhassa ca pahana dukkhassa ca pahana pubbeva somanassadomanassanam
atthangama adukkhamasukham upekkhasatiparisuddhim catuttham jhanam
upasampajja viharati evam kho mahanama ariyasavako catunnam jhananam
abhicetasikanam ditthadhammasukhaviharanam nikamalabhi hoti akicchalabhi
akasiralabhi.
[33] Yato 1- kho mahanama ariyasavako evam silasampanno hoti
evam indriyesu guttadvaro hoti evam bhojane mattannu hoti
evam jagariyamanuyutto hoti evam sattahi saddhammehi samannagato
hoti evam catunnam jhananam abhicetasikanam ditthadhammasukhaviharanam
nikamalabhi hoti akicchalabhi akasiralabhi ayam vuccati mahanama
ariyasavako sekho patipado apuccandataya 2- samapanno 3- bhabbo
abhinibbhidaya bhabbo sambodhaya bhabbo anuttarassa yogakkhemassa
adhigamaya . seyyathapi mahanama kukkutiya andani attha va
dasa va dvadasa va tanassu kukkutiya samma adhisayitani samma
parisecitani samma paribhavitani 4- kincapi tassa kukkutiya
@Footnote: 1 Po. casaddo dissati . 2 Ma. Yu. apuccandataya.
@3 Po. samannagatotipi dissati. 4 Po. pariseditani.
Na evam iccha uppajjeyya aho vatime kukkutapotaka padanakhasikhaya
va mukhatundakena va andakosam padaletva sotthina
abhinibbhijjeyyunti 1- evameva kho mahanama yato ariyasavako
evam silasampanno hoti evam indriyesu guttadvaro hoti evam
bhojane mattannu hoti evam jagariyamanuyutto hoti evam sattahi
saddhammehi samannagato hoti evam catunnam jhananam abhicetasikanam
ditthadhammasukhaviharanam nikamalabhi hoti akicchalabhi akasiralabhi ayam
vuccati mahanama ariyasavako sekho patipado apuccandataya
samapanno bhabbo abhinibbhidaya bhabbo sambodhaya bhabbo
anuttarassa yogakkhemassa adhigamaya.
{33.1} Sakho so 2- mahanama ariyasavako imamyeva 3- anuttaram
upekkhasatiparisuddhim agamma anekavihitam pubbenivasam anussarati
seyyathidam ekampi jatim dvepi jatiyo .pe. iti sakaram sauddesam
anekavihitam pubbenivasam anussarati ayamassa pathamabhinibbhida hoti
kukkutacchapakasseva andakosamha.
{33.2} Sakho so mahanama ariyasavako imamyeva anuttaram
upekkhasatiparisuddhim agamma dibbena cakkhuna visuddhena
atikkantamanusakena .pe. yathakammupage satte pajanati
ayamassa dutiyabhinibbhida hoti kukkutacchapakasseva andakosamha.
{33.3} Sa kho so mahanama ariyasavako imamyeva anuttaram upekkhasati-
parisuddhim agamma asavanam khaya anasavam cetovimuttim pannavimuttim
@Footnote: 1 Po. etthantare " atha kho bhabbava te kukkutapotaka padanakhasikhaya va mukhatundakena va
@andakosam padaletva sotthina abhinibbhijjitunti ime patha dissanti.
@2 Yu. sabbattha sa kho so . 3 Po. " anuttaram yogakkhemam.
Vimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja viharati
ayamassa tatiyabhinibbhida hoti kukkutacchapakasseva andakosamha.
[34] Yampi 1- mahanama ariyasavako silasampanno hoti
idampissa hoti caranasmim yampi mahanama ariyasavako indriyesu
guttadvaro hoti idampissa hoti caranasmim yampi mahanama
ariyasavako bhojane mattannu hoti idampissa hoti caranasmim
yampi mahanama ariyasavako jagariyamanuyutto hoti idampissa
hoti caranasmim yampi mahanama ariyasavako sattahi saddhammehi
samannagato hoti idampissa hoti caranasmim yampi mahanama
ariyasavako catunnam jhananam abhicetasikanam ditthadhammasukhaviharanam
nikamalabhi hoti akicchalabhi akasiralabhi idampissa hoti caranasmim
{34.1} yanca kho mahanama ariyasavako anekavihitam pubbenivasam
anussarati seyyathidam ekampi jatim dvepi jatiyo .pe.
Iti sakaram sauddesam anekavihitam pubbenivasam anussarati idampissa
hoti vijjaya yampi mahanama ariyasavako dibbena cakkhuna
visuddhena atikkantamanusakena .pe. yathakammupage satte pajanati
idampissa hoti vijjaya yampi mahanama ariyasavako asavanam khaya
anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna
sacchikatva upasampajja viharati idampissa hoti vijjaya
@Footnote: 1 Ma. yampi kho.
Ayam vuccati mahanama ariyasavako vijjasampanno itipi caranasampanno
itipi vijjacaranasampanno itipi . brahmunapesa 1- mahanama
sanankumarena gatha bhasita
khattiyo settho janetasmim ye gottapatisarino
vijjacaranasampanno so settho devamanuseti.
[35] Sa kho panesa mahanama brahmuna sanankumarena gatha
sugita na duggita subhasita na dubbhasita atthasanhita no
anatthasanhita anumata bhagavatati . atha kho bhagava utthahitva
ayasmantam anandam amantesi sadhu sadhu ananda sadhu kho
tvam ananda kapilavatthavanam sakyanam sekhapatipadam abhasiti.
Idamavoca ayasma anando samanunno sattha ahosi
attamana kapilavatthava sakya ayasmato anandassa bhasitam
abhinandunti.
Sekhapatipadasuttam 2- nitthitam tatiyam.
------------
@Footnote: 1 Ma. brahmuna kho panesa . 2 Ma. Yu. sekhasuttantam.
The Pali Tipitaka in Roman Character Volume 13 page 24-32.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=24&items=12&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=24&items=12&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=24&items=12&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=24&items=12&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=24
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=300
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=300
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com