![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
![]() |
![]() |
[243] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca atthi nu kho bho gotama koci gihī gihisaññojanaṃ appahāya [1]- kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci gihī gihisaññojanaṃ appahāya kāyassa bhedā dukkhassantakaroti 2-. {243.1} Atthi pana bho gotama koci gihī gihisaññojanaṃ appahāya kāyassa bhedā [3]- saggūpagoti. Na 4- kho vaccha ekaṃyeva sataṃ na dve satāni @Footnote: 1 Po. diṭṭheva dhamme . 2 katthaci dukkhassantaṃ karoti . 3 Po. parammaraṇā. @4 Ma. na kho vaccha...saggūpagāti ime pāṭhā natthi. idha pana atthi kho vaccha @koci gihi gihisaññojanaṃ appahāya kāyassa bhedā saggūpagotīti ime pāṭhā dissanti. Na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova ye gihī gihisaññojanaṃ appahāya kāyassa bhedā saggūpagāti. {243.2} Atthi nu kho bho gotama koci ājīvako kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci ājīvako kāyassa bhedā dukkhassantakaroti . atthi pana bho gotama koci ājīvako kāyassa bhedā saggūpagoti . ito kho so 1- vaccha ekanavuto 2- kappo yamahaṃ anussarāmi nābhijānāmi 3- kañci ājīvakaṃ saggūpagaṃ aññatra ekena so cāpi 4- kammavādī kiriyavādīti . evaṃ sante bho gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāti 5- . Evaṃ [6]- vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti. Idamavoca bhagavā attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti. Cūḷavacchagottasuttaṃ niṭṭhitaṃ paṭhamaṃ. ------------ @Footnote: 1 Ma. soti pāṭho natki . 2 Po. ekūnanavutikappe . Ma. ekanavute kappe. @3 Ma. abhijānāmi na kiñci . 4 Ma. so pāsiṃ. Yu. so pāsi . 5 Ma. saggūpagenapīti. @Yu. saggūpagenāpīti. [6] Yu. etthantare santeti pāṭho dissati.The Pali Tipitaka in Roman Character Volume 13 page 238-239. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=243&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=243&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=243&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=243&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=243 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622 Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]