Aggivacchagottasuttam
[244] Evamme sutam ekam samayam bhagava savatthiyam viharati
jetavane anathapindikassa arame . atha kho vacchagotto
paribbajako yena bhagava tenupasankami upasankamitva bhagavata
saddhim sammodi sammodaniyam katham saraniyam vitisaretva ekamantam
nisidi.
[245] Ekamantam nisinno kho vacchagotto paribbajako
bhagavantam etadavoca kinnu kho bho gotama sassato loko idameva
saccam moghamannanti evamditthi 1- bhavam gotamoti.
{245.1} Na kho aham vaccha evamditthi sassato loko idameva saccam
moghamannanti . kim 2- pana bho gotama asassato loko idameva saccam
moghamannanti evamditthi bhavam gotamoti . na kho aham vaccha evamditthi
asassato loko idameva saccam moghamannanti . kinnu kho bho gotama
antava loko idameva saccam moghamannanti evamditthi bhavam gotamoti.
{245.2} Na kho aham vaccha evamditthi antava loko
idameva saccam moghamannanti . kim 3- pana bho gotama anantava
loko idameva saccam moghamannanti evamditthi bhavam gotamoti .
Na kho aham vaccha evamditthi anantava loko idameva saccam
moghamannanti . kinnu kho bho gotama tam jivam tam sariram
@Footnote: 1 Yu. sabbattha evamditthi iti dissati . 2-3 Po. kinnukho. Ma. kim nu kho.
Idameva saccam moghamannanti evamditthi bhavam gotamoti . na kho
aham vaccha evamditthi tam jivam tam sariram idameva saccam moghamannanti .
Kim 1- pana bho gotama annam jivam annam sariram idameva saccam
moghamannanti evamditthi bhavam gotamoti . na kho aham vaccha
evamditthi annam jivam annam sariram idameva saccam moghamannanti .
Kinnu kho bho gotama hoti tathagato parammarana idameva saccam
moghamannanti evamditthi bhavam gotamoti.
{245.3} Na kho aham vaccha evamditthi hoti tathagato parammarana
idameva saccam moghamannanti . kim 1- pana bho gotama na hoti
tathagato parammarana idameva saccam moghamannanti evamditthi bhavam
gotamoti . na kho aham vaccha evamditthi na hoti tathagato
parammarana idameva saccam moghamannanti . kinnu kho bho
gotama hoti ca na ca hoti tathagato parammarana idameva
saccam moghamannanti evamditthi bhavam gotamoti.
{245.4} Na kho aham vaccha evamditthi hoti ca na ca hoti tathagato
parammarana idameva saccam moghamannanti . kim pana bho gotama neva
hoti na na hoti tathagato parammarana idameva saccam moghamannanti
evamditthi bhavam gotamoti . na kho aham vaccha evamditthi neva hoti na na
hoti tathagato parammarana idameva saccam moghamannanti.
@Footnote: 1 Po. kinnu kho. ito param sabbattha idisameva.
[246] Kinnu kho bho gotama sassato loko idameva saccam
moghamannanti evamditthi bhavam gotamoti iti puttho samano na
kho aham vaccha evamditthi sassato loko idameva saccam moghamannanti
vadesi . kim pana bho gotama asassato loko idameva saccam
moghamannanti evamditthi bhavam gotamoti iti puttho samano
na kho aham vaccha evamditthi asassato loko idameva saccam
moghamannanti vadesi . kinnu kho bho gotama antava loko
idameva saccam moghamannanti evamditthi bhavam gotamoti iti
puttho samano na kho aham vaccha evamditthi antava loko
idameva saccam moghamannanti vadesi.
{246.1} Kim pana bho gotama anantava loko idameva saccam
moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho
aham vaccha evamditthi anantava loko idameva saccam moghamannanti
vadesi . kinnu kho bho gotama tam jivam tam sariram idameva saccam moghamannanti
evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha
evamditthi tam jivam tam sariram idameva saccam moghamannanti vadesi .
Kim pana bho gotama annam jivam annam sariram idameva saccam
moghamannanti evamditthi bhavam gotamoti iti puttho samano na
kho aham vaccha evamditthi annam jivam annam sariram idameva saccam
moghamannanti vadesi.
{246.2} Kinnu kho bho gotama hoti tathagato
Parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti
iti puttho samano na kho aham vaccha evamditthi hoti tathagato
parammarana idameva saccam moghamannanti vadesi . kim pana bho gotama
na hoti tathagato parammarana idameva saccam moghamannanti
evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha
evamditthi na hoti tathagato parammarana idameva saccam
moghamannanti vadesi.
{246.3} Kinnu kho bho gotama hoti ca na ca hoti tathagato
parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti
iti puttho samano na kho aham vaccha evamditthi hoti ca na ca hoti
tathagato parammarana idameva saccam moghamannanti vadesi . kim
pana bho gotama neva hoti na na hoti tathagato parammarana idameva
saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano
na kho aham vaccha evamditthi neva hoti na na hoti tathagato parammarana
idameva saccam moghamannanti vadesi . kim pana bhavam gotamo adinavam
sampassamano evam imani sabbaso ditthigatani anupagatoti.
[247] Sassato lokoti kho vaccha ditthigatametam ditthigahanam
ditthikantaro 1- ditthivisukam ditthivipphanditam ditthisannojanam sadukkham
savighatam saupayasam saparilaham na nibbidaya na viragaya na
nirodhaya na upasamaya na abhinnaya na sambodhaya na nibbanaya
@Footnote: 1 Yu. ditthikantaram.
Samvattati . asassato lokoti kho vaccha .pe. antava
lokoti kho vaccha .pe. anantava lokoti kho vaccha .pe.
Tam jivam tam sariranti kho vaccha .pe. annam jivam annam sariranti
kho vaccha .pe. hoti tathagato parammaranati kho vaccha .pe.
Na hoti tathagato parammaranati kho vaccha .pe. hoti ca na
ca hoti tathagato parammaranati kho vaccha .pe. neva hoti
na na hoti tathagato parammaranati kho vaccha ditthigatametam
ditthigahanam ditthikantaro ditthivisukam ditthivipphanditam ditthisannojanam
sadukkham savighatam saupayasam saparilaham na nibbidaya na viragaya
na nirodhaya na upasamaya na abhinnaya na sambodhaya na
nibbanaya samvattati . imam kho aham vaccha adinavam sampassamano
evam imani sabbaso ditthigatani anupagatoti.
{247.1} Atthi pana bhoto gotamassa kinci ditthigatanti .
Ditthigatanti kho vaccha apanitametam tathagatassa ditthanhetam vaccha
tathagatena iti rupam iti rupassa samudayo iti rupassa atthangamo iti
vedana iti vedanaya samudayo iti vedanaya atthangamo iti sanna
iti sannaya samudayo iti sannaya atthangamo iti sankhara iti
sankharanam samudayo iti sankharanam atthangamo iti vinnanam iti
vinnanassa samudayo iti vinnanassa atthangamoti tasma tathagato
sabbamannitanam sabbamatthitanam sabbahankaramamankaramananusayanam 1-
@Footnote: 1 Ma. ahankara....
Khaya viraga nirodha caga patinissagga anupada vimuttoti
vadamiti.
[248] Evam vimuttacitto pana bho gotama bhikkhu kuhim uppajjatiti 1-.
Uppajjatiti kho vaccha na upeti . tenahi bho gotama na uppajjatiti.
Na uppajjatiti kho vaccha na upeti . tenahi bho gotama uppajjati
ca na ca uppajjatiti . uppajjati ca na ca uppajjatiti kho vaccha na
upeti . tenahi bho gotama neva uppajjati na na uppajjatiti .
Neva uppajjati na na uppajjatiti kho vaccha na upeti.
[249] Evam vimuttacitto pana bho gotama bhikkhu kuhim
uppajjatiti iti puttho samano uppajjatiti 2- vaccha na upetiti
vadesi . tenahi bho gotama na uppajjatiti iti puttho samano
na uppajjatiti kho vaccha na upetiti vadesi . tenahi bho gotama
uppajjati ca na ca uppajjatiti iti puttho samano uppajjati
ca na ca uppajjatiti kho vaccha na upetiti vadesi . tenahi bho
gotama neva uppajjati na na uppajjatiti iti puttho samano
neva uppajjati na na uppajjatiti kho vaccha na upetiti vadesi .
Etthaham bho gotama annanamapadim ettha sammohamapadim .
Yapi me esa bhoto gotamassa purimena kathasallapena ahu
@Footnote: 1 upapajjatitipi patho. Ma. sabbattha upapajjatiti dissati.
@2 Ma. upapajjatiti kho vaccha.
Pasadamatta sapi me etarahi antarahitati.
[250] Alanhi te vaccha annanaya alam sammohaya gambhiro
hayam 1- vaccha dhammo duddaso duranubodho santo panito atakkavacaro
nipuno panditavedaniyo so taya dujjano annaditthikena
annakkhantikena annarucikena annatthayogena 2- annatthacariyakena
{250.1} tenahi vaccha tamyevettha patipucchissami yatha te
khameyya tatha tam 3- byakareyyasi tam kim mannasi vaccha sace
te purato aggi jaleyya janeyyasi tvam ayam me purato
aggi jalatiti . sace me bho gotama purato aggi jaleyya
janeyyaham ayam me purato aggi jalatiti . sace pana tam
vaccha evam puccheyya yo te ayam purato aggi jalati ayam aggi
kim paticca jalatiti evam puttho tvam vaccha kinti byakareyyasiti .
Sace mam bho gotama evam puccheyya yo te ayam purato aggi
jalati ayam aggi kim paticca jalatiti evam puttho aham bho
gotama evam byakareyyam yo me purato aggi jalati ayam aggi
tinakatthupadanam paticca jalatiti . sace 4- vaccha purato so aggi
nibbayeyya janeyyasi tvam ayam me purato aggi nibbutoti .
Sace me bho gotama purato so aggi nibbayeyya janeyyaham
ayam me purato aggi nibbutoti . sace pana tam vaccha evam
puccheyya yo te ayam purato aggi nibbuto so aggi ito
@Footnote: 1 Po. cayam. Ma. tathayeva . 2 Ma. annatrayogena annatra acariyakena.
@3 Ma. nam . 4 Yu. sace te vaccha.
Katamam disam gato puratthimam 1- va pacchimam va uttaram va dakkhinam
vati evam puttho tvam vaccha kinti byakareyyasiti . na upeti
bho gotama yanhi so bho gotama aggi tinakatthupadanam paticca
jalati 2- tassa ca pariyadana annassa ca anupahara 3-
anaharo nibbutotveva sankhyam gacchatiti.
[251] Evameva kho vaccha yena rupena tathagatam pannapayamano
pannapeyya tam rupam tathagatassa pahinam ucchinnamulam talavatthukatam
anabhavangatam 4- ayatim anuppadadhammam rupasankhavimutto kho vaccha
tathagato gambhiro appameyyo duppariyogalho . seyyathapi
mahasamuddo uppajjatiti 5- na upeti na uppajjatiti na upeti
uppajjati ca na ca uppajjatiti na upeti neva uppajjati na na
uppajjatiti na upeti.
{251.1} Yaya vedanaya tathagatam pannapayamano
pannapeyya sa vedana tathagatassa pahina ucchinnamula
talavatthukata anabhavangata 6- ayatim anuppadadhamma
vedanasankhavimutto 7- kho vaccha tathagato gambhiro appameyyo
duppariyogalho . seyyathapi mahasamuddo uppajjatiti na
upeti na uppajjatiti na upeti uppajjati ca na ca uppajjatiti
na upeti neva uppajjati na na uppajjatiti na upeti.
{251.2} Yaya sannaya tathagatam pannapayamano
pannapeyya sa sanna tathagatassa
@Footnote: 1 Ma. puratthimam va dakkhinam va pacchimam va uttaram vati . 2 Yu. ajaliti dissati.
@3 Po. anupadana . 5 Po. upapajjatiti sabbattha dissati.
@4-6 Po. ...katam ...kata. 7 Ma. vedanasankhyavimutto.
Pahina ucchinnamula talavatthukata anabhavangata ayatim
anuppadadhamma sannasankhavimutto 1- kho vaccha tathagato
gambhiro appameyyo duppariyogalho . seyyathapi mahasamuddo
uppajjatiti na upeti na uppajjatiti na upeti uppajjati ca na ca
uppajjatiti na upeti neva uppajjati na na uppajjatiti na upeti.
{251.3} Yehi sankharehi tathagatam pannapayamano pannapeyya
te sankhara tathagatassa pahina ucchinnamula talavatthukata
anabhavangata ayatim anuppadadhamma sankharasankhavimutto kho
vaccha tathagato gambhiro appameyyo duppariyogalho . seyyathapi
mahasamuddo uppajjatiti na upeti na uppajjatiti na upeti
uppajjatiti ca na ca uppajjatiti na upeti neva uppajjati na na
uppajjatiti na upeti.
{251.4} Yena vinnanena tathagatam pannapayamano pannapeyya
tam vinnanam tathagatassa pahinam ucchinnamulam talavatthukatam anabhavangatam
ayatim anuppadadhammam vinnanasankhavimutto kho vaccha tathagato
gambhiro appameyyo duppariyogalho . seyyathapi mahasamuddo
uppajjatiti na upeti na uppajjatiti na upeti uppajjati ca na ca
uppajjatiti na upeti neva uppajjati na na uppajjatiti na upetiti 2-.
[252] Evam vutte vacchagotto paribbajako bhagavantam
etadavoca seyyathapi bho gotama gamassa va nigamassa va
@Footnote: 1 Ma. ...sankhYu... . 2 Ma. itisaddo natthi.
Avidure mahasalarukkho tassa aniccata sakhapalasam 1- palujjeyya
tacapappatika palujjeyyum pheggu 2- palujjeyya so aparena samayena
apagatasakhapalaso apagatatacapappatiko apagataphegguko suddhe 3- sare
patitthito evameva bhoto gotamassa pavacanam apagatasakhapalasam
apagatatacapappatikam apagatapheggukam suddhe 4- sare patitthitam abhikkantam
bho gotama abhikkantam bho gotama seyyathapi bho gotama nikkujjitam
va ukkujjeyya paticchannam va vivareyya mulahassa va maggam
acikkheyya andhakare va telapajjotam dhareyya cakkhumanto
rupani dakkhantiti evameva bhota gotamena anekapariyayena dhammo
pakasito esaham bhavantam gotamam saranam gacchami dhammanca
bhikkhusanghanca upasakam mam bhavam gotamo dharetu ajjatagge
panupetam saranangatanti.
Aggivacchagottasuttam nitthitam dutiyam.
------------
@Footnote: 1 Ma. sakhapalasa palujjeyyum. 2 Ma. pheggu palujjeyyum. 3 Yu. suddho assa.
@4 Ma. Yu. suddhanti dissati.
The Pali Tipitaka in Roman Character Volume 13 page 240-249.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=244&items=9&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=244&items=9&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=244
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3661
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3661
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]