ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                     Aggivacchagottasuttam
     [244]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane    anathapindikassa    arame   .   atha   kho   vacchagotto
paribbajako    yena    bhagava    tenupasankami   upasankamitva   bhagavata
saddhim   sammodi   sammodaniyam   katham   saraniyam   vitisaretva  ekamantam
nisidi.
     [245]    Ekamantam   nisinno   kho   vacchagotto   paribbajako
bhagavantam   etadavoca   kinnu  kho  bho  gotama  sassato  loko  idameva
saccam moghamannanti evamditthi 1- bhavam gotamoti.
     {245.1}  Na  kho  aham vaccha evamditthi sassato loko idameva saccam
moghamannanti  .  kim  2-  pana  bho  gotama  asassato loko idameva saccam
moghamannanti  evamditthi  bhavam  gotamoti  .  na  kho  aham  vaccha  evamditthi
asassato  loko  idameva  saccam  moghamannanti  .  kinnu  kho  bho gotama
antava loko idameva saccam moghamannanti evamditthi bhavam gotamoti.
     {245.2}   Na   kho   aham   vaccha   evamditthi   antava  loko
idameva   saccam   moghamannanti   .  kim  3-  pana  bho  gotama  anantava
loko   idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti .
Na   kho   aham   vaccha   evamditthi   anantava   loko   idameva  saccam
moghamannanti    .   kinnu   kho   bho   gotama   tam   jivam   tam   sariram
@Footnote: 1 Yu. sabbattha evamditthi iti dissati .   2-3 Po. kinnukho. Ma. kim nu kho.
Idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti  .  na  kho
aham  vaccha  evamditthi  tam  jivam  tam  sariram  idameva  saccam  moghamannanti .
Kim   1-   pana   bho   gotama   annam  jivam  annam  sariram  idameva  saccam
moghamannanti   evamditthi   bhavam   gotamoti   .   na   kho   aham   vaccha
evamditthi   annam   jivam   annam   sariram   idameva  saccam  moghamannanti .
Kinnu   kho   bho   gotama   hoti  tathagato  parammarana  idameva  saccam
moghamannanti evamditthi bhavam gotamoti.
     {245.3}  Na  kho  aham  vaccha  evamditthi hoti tathagato parammarana
idameva   saccam   moghamannanti   .  kim  1-  pana  bho  gotama  na  hoti
tathagato   parammarana   idameva   saccam   moghamannanti   evamditthi   bhavam
gotamoti   .   na   kho   aham   vaccha   evamditthi  na  hoti  tathagato
parammarana    idameva    saccam    moghamannanti   .   kinnu   kho   bho
gotama   hoti   ca   na   ca   hoti   tathagato   parammarana   idameva
saccam moghamannanti evamditthi bhavam gotamoti.
     {245.4}  Na  kho  aham vaccha evamditthi hoti ca na ca hoti tathagato
parammarana   idameva  saccam  moghamannanti  .  kim  pana  bho  gotama  neva
hoti   na   na  hoti  tathagato  parammarana  idameva  saccam  moghamannanti
evamditthi  bhavam  gotamoti  .  na  kho  aham vaccha evamditthi neva hoti na na
hoti tathagato parammarana idameva saccam moghamannanti.
@Footnote: 1 Po. kinnu kho. ito param sabbattha idisameva.
     [246]   Kinnu  kho  bho  gotama  sassato  loko  idameva  saccam
moghamannanti   evamditthi   bhavam   gotamoti   iti   puttho   samano   na
kho   aham  vaccha  evamditthi  sassato  loko  idameva  saccam  moghamannanti
vadesi   .   kim   pana   bho   gotama  asassato  loko  idameva  saccam
moghamannanti    evamditthi    bhavam    gotamoti    iti   puttho   samano
na   kho   aham   vaccha   evamditthi   asassato   loko   idameva  saccam
moghamannanti   vadesi   .   kinnu   kho   bho   gotama  antava  loko
idameva    saccam    moghamannanti    evamditthi    bhavam    gotamoti   iti
puttho   samano   na   kho   aham   vaccha   evamditthi   antava  loko
idameva saccam moghamannanti vadesi.
     {246.1}  Kim  pana  bho  gotama  anantava  loko  idameva  saccam
moghamannanti   evamditthi   bhavam   gotamoti  iti  puttho  samano  na  kho
aham   vaccha   evamditthi   anantava   loko  idameva  saccam  moghamannanti
vadesi  .  kinnu  kho  bho gotama tam jivam tam sariram idameva saccam moghamannanti
evamditthi   bhavam   gotamoti   iti   puttho  samano  na  kho  aham  vaccha
evamditthi   tam   jivam   tam  sariram  idameva  saccam  moghamannanti  vadesi .
Kim   pana   bho   gotama   annam   jivam   annam   sariram   idameva   saccam
moghamannanti   evamditthi   bhavam   gotamoti   iti   puttho   samano   na
kho   aham   vaccha   evamditthi   annam   jivam  annam  sariram  idameva  saccam
moghamannanti vadesi.
     {246.2}    Kinnu    kho    bho    gotama    hoti   tathagato
Parammarana   idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti
iti   puttho   samano   na  kho  aham  vaccha  evamditthi  hoti  tathagato
parammarana  idameva  saccam  moghamannanti  vadesi  .  kim  pana  bho  gotama
na    hoti    tathagato    parammarana    idameva   saccam   moghamannanti
evamditthi   bhavam   gotamoti   iti   puttho  samano  na  kho  aham  vaccha
evamditthi    na    hoti    tathagato    parammarana    idameva    saccam
moghamannanti vadesi.
     {246.3}  Kinnu  kho  bho  gotama  hoti  ca  na ca hoti tathagato
parammarana   idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti
iti  puttho  samano  na  kho  aham  vaccha  evamditthi  hoti  ca na ca hoti
tathagato   parammarana   idameva   saccam   moghamannanti   vadesi   .  kim
pana  bho  gotama  neva  hoti  na  na  hoti  tathagato parammarana idameva
saccam   moghamannanti   evamditthi   bhavam   gotamoti   iti  puttho  samano
na  kho  aham  vaccha  evamditthi  neva  hoti na na hoti tathagato parammarana
idameva   saccam  moghamannanti  vadesi  .  kim  pana  bhavam  gotamo  adinavam
sampassamano evam imani sabbaso ditthigatani anupagatoti.
     [247]   Sassato   lokoti   kho   vaccha  ditthigatametam  ditthigahanam
ditthikantaro   1-   ditthivisukam   ditthivipphanditam   ditthisannojanam  sadukkham
savighatam    saupayasam   saparilaham   na   nibbidaya   na   viragaya   na
nirodhaya   na   upasamaya   na  abhinnaya  na  sambodhaya  na  nibbanaya
@Footnote: 1 Yu. ditthikantaram.
Samvattati    .    asassato    lokoti   kho   vaccha   .pe.   antava
lokoti   kho   vaccha   .pe.   anantava   lokoti  kho  vaccha  .pe.
Tam   jivam   tam   sariranti   kho  vaccha  .pe.  annam  jivam  annam  sariranti
kho   vaccha   .pe.   hoti   tathagato  parammaranati  kho  vaccha  .pe.
Na   hoti   tathagato   parammaranati   kho   vaccha  .pe.  hoti  ca  na
ca   hoti   tathagato   parammaranati   kho   vaccha   .pe.  neva  hoti
na    na    hoti   tathagato   parammaranati   kho   vaccha   ditthigatametam
ditthigahanam    ditthikantaro   ditthivisukam   ditthivipphanditam   ditthisannojanam
sadukkham   savighatam   saupayasam   saparilaham   na   nibbidaya  na  viragaya
na    nirodhaya   na   upasamaya   na   abhinnaya   na   sambodhaya   na
nibbanaya   samvattati   .   imam  kho  aham  vaccha  adinavam  sampassamano
evam imani sabbaso ditthigatani anupagatoti.
     {247.1}   Atthi   pana   bhoto  gotamassa  kinci  ditthigatanti .
Ditthigatanti    kho   vaccha   apanitametam   tathagatassa   ditthanhetam   vaccha
tathagatena  iti  rupam  iti  rupassa  samudayo  iti  rupassa  atthangamo  iti
vedana  iti  vedanaya  samudayo  iti  vedanaya  atthangamo  iti  sanna
iti   sannaya   samudayo   iti  sannaya  atthangamo  iti  sankhara  iti
sankharanam   samudayo   iti   sankharanam   atthangamo  iti  vinnanam  iti
vinnanassa   samudayo   iti   vinnanassa   atthangamoti  tasma  tathagato
sabbamannitanam    sabbamatthitanam    sabbahankaramamankaramananusayanam   1-
@Footnote: 1 Ma. ahankara....
Khaya   viraga   nirodha   caga   patinissagga   anupada   vimuttoti
vadamiti.
     [248]  Evam vimuttacitto pana bho gotama bhikkhu kuhim uppajjatiti 1-.
Uppajjatiti  kho  vaccha  na  upeti  .  tenahi  bho gotama na uppajjatiti.
Na  uppajjatiti  kho  vaccha  na  upeti  .  tenahi  bho  gotama  uppajjati
ca  na  ca  uppajjatiti  .  uppajjati  ca  na  ca  uppajjatiti  kho vaccha na
upeti   .  tenahi  bho  gotama  neva  uppajjati  na  na  uppajjatiti .
Neva uppajjati na na uppajjatiti kho vaccha na upeti.
     [249]   Evam   vimuttacitto   pana   bho   gotama   bhikkhu   kuhim
uppajjatiti   iti   puttho   samano  uppajjatiti  2-  vaccha  na  upetiti
vadesi   .   tenahi   bho  gotama  na  uppajjatiti  iti  puttho  samano
na   uppajjatiti  kho  vaccha  na  upetiti  vadesi  .  tenahi  bho  gotama
uppajjati   ca   na   ca   uppajjatiti   iti   puttho  samano  uppajjati
ca   na  ca  uppajjatiti  kho  vaccha  na  upetiti  vadesi  .  tenahi  bho
gotama   neva   uppajjati   na   na   uppajjatiti   iti  puttho  samano
neva   uppajjati  na  na  uppajjatiti  kho  vaccha  na  upetiti  vadesi .
Etthaham   bho   gotama   annanamapadim   ettha   sammohamapadim  .
Yapi   me   esa   bhoto   gotamassa   purimena  kathasallapena  ahu
@Footnote: 1 upapajjatitipi patho. Ma. sabbattha upapajjatiti dissati.
@2 Ma. upapajjatiti kho vaccha.
Pasadamatta sapi me etarahi antarahitati.
     [250]   Alanhi  te  vaccha  annanaya  alam  sammohaya  gambhiro
hayam  1-  vaccha  dhammo  duddaso  duranubodho  santo  panito atakkavacaro
nipuno     panditavedaniyo    so    taya    dujjano    annaditthikena
annakkhantikena annarucikena annatthayogena 2- annatthacariyakena
     {250.1}   tenahi   vaccha   tamyevettha  patipucchissami  yatha  te
khameyya   tatha   tam   3-   byakareyyasi  tam  kim  mannasi  vaccha  sace
te   purato   aggi   jaleyya   janeyyasi   tvam   ayam   me  purato
aggi   jalatiti   .   sace   me   bho   gotama  purato  aggi  jaleyya
janeyyaham   ayam   me   purato   aggi   jalatiti   .   sace  pana  tam
vaccha   evam   puccheyya  yo  te  ayam  purato  aggi  jalati  ayam  aggi
kim   paticca  jalatiti  evam  puttho  tvam  vaccha  kinti  byakareyyasiti .
Sace   mam   bho   gotama  evam  puccheyya  yo  te  ayam  purato  aggi
jalati   ayam   aggi   kim   paticca   jalatiti   evam   puttho   aham   bho
gotama   evam   byakareyyam   yo  me  purato  aggi  jalati  ayam  aggi
tinakatthupadanam   paticca  jalatiti  .  sace  4-  vaccha  purato  so  aggi
nibbayeyya   janeyyasi   tvam   ayam  me  purato  aggi  nibbutoti .
Sace   me   bho   gotama  purato  so  aggi  nibbayeyya  janeyyaham
ayam   me   purato   aggi   nibbutoti   .  sace  pana  tam  vaccha  evam
puccheyya   yo   te   ayam   purato   aggi  nibbuto  so  aggi  ito
@Footnote: 1 Po. cayam. Ma. tathayeva .   2 Ma. annatrayogena annatra acariyakena.
@3 Ma. nam .  4 Yu. sace te vaccha.
Katamam   disam   gato  puratthimam  1-  va  pacchimam  va  uttaram  va  dakkhinam
vati   evam   puttho  tvam  vaccha  kinti  byakareyyasiti  .  na  upeti
bho   gotama   yanhi   so   bho   gotama  aggi  tinakatthupadanam  paticca
jalati   2-   tassa   ca   pariyadana   annassa   ca   anupahara  3-
anaharo nibbutotveva sankhyam gacchatiti.
     [251]  Evameva  kho  vaccha  yena  rupena tathagatam pannapayamano
pannapeyya   tam   rupam   tathagatassa   pahinam   ucchinnamulam   talavatthukatam
anabhavangatam   4-   ayatim   anuppadadhammam   rupasankhavimutto  kho  vaccha
tathagato    gambhiro    appameyyo   duppariyogalho   .   seyyathapi
mahasamuddo   uppajjatiti   5-   na   upeti  na  uppajjatiti  na  upeti
uppajjati   ca   na   ca  uppajjatiti  na  upeti  neva  uppajjati  na  na
uppajjatiti na upeti.
     {251.1}     Yaya     vedanaya     tathagatam    pannapayamano
pannapeyya     sa    vedana    tathagatassa    pahina    ucchinnamula
talavatthukata     anabhavangata     6-     ayatim     anuppadadhamma
vedanasankhavimutto   7-   kho   vaccha  tathagato  gambhiro  appameyyo
duppariyogalho    .    seyyathapi    mahasamuddo    uppajjatiti    na
upeti   na   uppajjatiti   na   upeti  uppajjati  ca  na  ca  uppajjatiti
na upeti neva uppajjati na na uppajjatiti na upeti.
     {251.2}     Yaya     sannaya     tathagatam     pannapayamano
pannapeyya            sa           sanna           tathagatassa
@Footnote: 1 Ma. puratthimam va dakkhinam va pacchimam va uttaram vati .  2 Yu. ajaliti dissati.
@3 Po. anupadana .  5 Po. upapajjatiti sabbattha dissati.
@4-6 Po. ...katam ...kata. 7 Ma. vedanasankhyavimutto.
Pahina     ucchinnamula     talavatthukata     anabhavangata     ayatim
anuppadadhamma    sannasankhavimutto    1-    kho    vaccha   tathagato
gambhiro   appameyyo   duppariyogalho   .   seyyathapi   mahasamuddo
uppajjatiti   na  upeti  na  uppajjatiti  na  upeti  uppajjati  ca  na  ca
uppajjatiti na upeti neva uppajjati na na uppajjatiti na upeti.
     {251.3}  Yehi  sankharehi  tathagatam  pannapayamano  pannapeyya
te    sankhara    tathagatassa    pahina   ucchinnamula   talavatthukata
anabhavangata    ayatim    anuppadadhamma    sankharasankhavimutto    kho
vaccha   tathagato   gambhiro  appameyyo  duppariyogalho  .  seyyathapi
mahasamuddo    uppajjatiti   na   upeti   na   uppajjatiti   na   upeti
uppajjatiti   ca   na  ca  uppajjatiti  na  upeti  neva  uppajjati  na  na
uppajjatiti na upeti.
     {251.4}  Yena  vinnanena  tathagatam  pannapayamano  pannapeyya
tam   vinnanam   tathagatassa   pahinam  ucchinnamulam  talavatthukatam  anabhavangatam
ayatim    anuppadadhammam    vinnanasankhavimutto   kho   vaccha   tathagato
gambhiro   appameyyo   duppariyogalho   .   seyyathapi   mahasamuddo
uppajjatiti   na  upeti  na  uppajjatiti  na  upeti  uppajjati  ca  na  ca
uppajjatiti na upeti  neva uppajjati na na uppajjatiti na upetiti 2-.
     [252]     Evam   vutte   vacchagotto   paribbajako   bhagavantam
etadavoca   seyyathapi   bho   gotama   gamassa   va   nigamassa   va
@Footnote: 1 Ma. ...sankhYu... .   2 Ma. itisaddo natthi.
Avidure   mahasalarukkho   tassa  aniccata  sakhapalasam  1-  palujjeyya
tacapappatika   palujjeyyum  pheggu  2-  palujjeyya  so  aparena  samayena
apagatasakhapalaso  apagatatacapappatiko  apagataphegguko  suddhe  3-  sare
patitthito    evameva   bhoto   gotamassa   pavacanam   apagatasakhapalasam
apagatatacapappatikam   apagatapheggukam   suddhe  4-  sare  patitthitam  abhikkantam
bho   gotama   abhikkantam  bho  gotama  seyyathapi  bho  gotama  nikkujjitam
va   ukkujjeyya   paticchannam   va   vivareyya   mulahassa   va   maggam
acikkheyya    andhakare    va   telapajjotam   dhareyya   cakkhumanto
rupani   dakkhantiti   evameva  bhota  gotamena  anekapariyayena  dhammo
pakasito    esaham    bhavantam    gotamam    saranam    gacchami   dhammanca
bhikkhusanghanca    upasakam    mam    bhavam    gotamo   dharetu   ajjatagge
panupetam saranangatanti.
               Aggivacchagottasuttam nitthitam dutiyam.
                     ------------
@Footnote: 1 Ma. sakhapalasa palujjeyyum. 2 Ma. pheggu palujjeyyum. 3 Yu. suddho assa.
@4 Ma. Yu. suddhanti dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 240-249. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=244&items=9&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=244&items=9&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=244&items=9&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=244              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3661              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3661              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :