![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
![]() |
![]() |
[254] Bhagavā etadavoca lobho 2- kho vaccha akusalaṃ alobho kho vaccha 3- kusalaṃ doso kho vaccha akusalaṃ adoso kho vaccha kusalaṃ moho kho vaccha akusalaṃ amoho kho vaccha kusalaṃ iti kho vaccha ime tayo dhammā akusalā tayo dhammā kusalā. {254.1} Pāṇātipāto kho vaccha akusalaṃ pāṇātipātā veramaṇī kusalaṃ adinnādānaṃ kho vaccha akusalaṃ adinnādānā veramaṇī kusalaṃ kāmesumicchācāro kho vaccha akusalaṃ kāmesumicchācārā veramaṇī kusalaṃ @Footnote: 1 Po. deseyyāmi . 2 Po. lobho ... doso ... moho ... akusalaṃ alobho ... @adoso ... amoho ... kusalaṃ . 3 Ma. Yu. kho vacchāti natthi. Musāvādo kho vaccha akusalaṃ musāvādā veramaṇī kusalaṃ pisuṇā vācā kho vaccha akusalaṃ pisuṇāya vācāya veramaṇī kusalaṃ pharusā vācā kho vaccha akusalaṃ pharusāya vācāya veramaṇī kusalaṃ samphappalāpo kho vaccha akusalaṃ samphappalāpā veramaṇī kusalaṃ abhijjhā kho vaccha akusalaṃ anabhijjhā kusalaṃ byāpādo kho vaccha akusalaṃ abyāpādo kusalaṃ micchādiṭṭhi kho vaccha akusalaṃ sammādiṭṭhi kusalaṃ iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā. {254.2} Yato kho vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā hoti so bhikkhu arahaṃ khīṇāsavo vusitavā 1- katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti.The Pali Tipitaka in Roman Character Volume 13 page 250-251. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=254&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=254&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=254&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=254&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=254 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701 Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]