[269] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
gijjhakūṭe [1]- sūkarakhatāyaṃ 2- . atha kho dīghanakho paribbājako yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi .
Ekamantaṃ ṭhito kho dīghanakho paribbājako bhagavantaṃ etadavoca
ahañhi bho gotama evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti . Yāpi
kho te esā aggivessana diṭṭhi sabbaṃ me na khamatīti esāpi
te diṭṭhi na khamatīti . esā 3- ce me bho gotama diṭṭhi khameyya
taṃpissa 4- tādisameva taṃpissa tādisamevāti. Ato kho te aggivessana
bahū hi bahutarā lokasmiṃ ye evamāhaṃsu taṃpissa tādisameva taṃpissa
tādisamevāti te tañceva diṭṭhiṃ nappajahanti aññañca diṭṭhiṃ
upādiyanti . ato kho te aggivessana tanū hi tanutarā lokasmiṃ
ye evamāhaṃsu taṃpissa tādisameva taṃpissa tādisamevāti te tañceva
diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti.
[270] Santi aggivessana 5- eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sabbaṃ me khamatīti . santi aggivessana eke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatīti .
@Footnote: 1 Ma. pabbate . 2 Ma. sūkarakhatāya . 3 Ma. esāpi me . 4 Ma. Yu. taṃpassa.
@5 Yu. santaggivessanāti dissati.
Santi aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
ekaccaṃ me khamati ekaccaṃ me na khamatīti . tatra aggivessana
ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me
khamatīti tesamayaṃ diṭṭhi sarāgāya santike saṃyogāya santike
abhinandanāya santike ajjhosānāya santike upādānāya
santiketi . tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sabbaṃ me na khamatīti tesamayaṃ diṭṭhi asārāgāya
santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya
santike anupādānāya santiketi.
{270.1} Evaṃ vutte dīghanakho paribbājako bhagavantaṃ etadavoca
ukkaṃseti me bhavaṃ gotamo diṭṭhigataṃ samukkaṃseti me bhavaṃ gotamo
diṭṭhigatanti . tatra aggivessana ye te samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti
yā hi tesaṃ khamati sāyaṃ diṭṭhi sarāgāya santike saṃyogāya santike
abhinandanāya santike ajjhosānāya santike upādānāya
santike yā hi tesaṃ na khamati sāyaṃ diṭṭhi asārāgāya santike
asaṃyogāya santike anabhinandanāya santike anajjhosānāya
santike anupādānāya santiketi.
[271] Tatra aggivessana 1- ye te samaṇabrāhmaṇā evaṃ
vādino evaṃdiṭṭhino sabbaṃ me khamatīti tattha viññū puriso iti
@Footnote: 1 Yu. tatraggivessanāti dissati.
Paṭisañcikkhati yā 1- kho me ayaṃ diṭṭhi sabbaṃ me khamatīti imañce 2-
ahaṃ diṭṭhiṃ thāmasā parāmassa 3- abhinivissa vohareyyaṃ idameva saccaṃ
moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo vā
brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti yo
cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī ekaccaṃ
me khamati ekaccaṃ me na khamatīti imehi me 4- assa dvīhi
viggaho . iti viggahe sati vivādo vivāde sati vighāto vighāte
sati vihesā . iti so viggahañca vivādañca vighātañca vihesañca
attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ
na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ
diṭṭhīnaṃ paṭinissaggo hoti.
{271.1} Tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sabbaṃ me na khamatīti tatra 5- viññū puriso iti
paṭisañcikkhati yā 6- kho me ayaṃ diṭṭhi sabbaṃ me na khamatīti
imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ idameva
saccaṃ moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo
vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me khamatīti yo cāyaṃ
samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī ekaccaṃ me khamati
ekaccaṃ me na khamatīti imehi me dvīhi assa viggaho. Iti viggahe sati
vivādo vivāde sati vighāto vighāte sati vihesā. Iti so viggahañca
@Footnote: 1-6 Ma. yā ca kho. 2 Ma. imañcāhaṃ. 3 Ma. parāmasā. 4 Ma. ayaṃ pāṭho na dissati.
@5 Ma. tattha.
Vivādañca vighātañca vihesañca attani sampassamāno tañceva
diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ
pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.
{271.2} Tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti tatra viññū
puriso iti paṭisañcikkhati yā kho me ayaṃ diṭṭhi ekaccaṃ me khamati
ekaccaṃ me na khamatīti imañce ahaṃ diṭṭhiṃ thāmasā parāmassa
abhinivissa vohareyyaṃ idameva saccaṃ moghamaññanti dvīhi me
assa viggaho yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī
evaṃdiṭṭhī sabbaṃ me khamatīti yo cāyaṃ samaṇo vā brāhmaṇo
vā evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti imehi me assa
dvīhi viggaho . iti viggahe sati vivādo vivāde sati vighāto
vighāte sati vihesā . iti so viggahañca vivādañca vighātañca
vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca
diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ
diṭṭhīnaṃ paṭinissaggo hoti.
[272] Ayaṃ kho pana aggivessana kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddhana-
bhedanaviddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato
sallato aghato ābādhato parato palokato suññato anattato
Samanupassitabbo . tassimaṃ kāyaṃ aniccato dukkhato rogato
gaṇḍato sallato aghato ābādhato parato palokato suññato
anattato samanupassato yo kāyasmiṃ kāyacchando kāyasineho
kāyanvayatā sā pahīyati.
[273] Tisso kho imā aggivessana vedanā sukhā vedanā
dukkhā vedanā adukkhamasukhā vedanā . yasmiṃ aggivessana samaye
sukhaṃ vedanaṃ vedeti neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na
adukkhamasukhaṃ vedanaṃ vedeti sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti .
Yasmiṃ aggivessana samaye dukkhaṃ vedanaṃ vedeti neva tasmiṃ samaye
sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti dukkhaṃyeva tasmiṃ
samaye vedanaṃ vedeti . yasmiṃ aggivessana samaye adukkhamasukhaṃ vedanaṃ
vedeti neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ
vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti . sukhā 1-
aggivessana [2]- aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā virāgadhammā nirodhadhammā . dukkhāpi kho aggivessana [3]-
aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā
nirodhadhammā . adukkhamasukhāpi kho aggivessana vedanā aniccā saṅkhatā
paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā .
Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya
nibbindati dukkhāyapi vedanāya nibbindati adukkhamasukhāyapi vedanāya
@Footnote: 1 Ma. sukhāpi kho. 2-3 Ma. etthantare vedanāti ayaṃ pāṭho dissati.
Nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānāti . evaṃ vimuttacitto kho aggivessana
bhikkhu na kenaci saṃvadati na kenaci vivadati yañca kho loke vuttaṃ
tena voharati aparāmasanti.
[274] Tena kho pana samayena āyasmā sārīputto bhagavato
piṭṭhito nisinno 1- bhagavantaṃ vījiyamāno . atha kho āyasmato
sārīputtassa etadahosi tesaṃ tesaṃ kira no bhagavā dhammānaṃ
abhiññā pahānamāha tesaṃ tesaṃ kira no sugato dhammānaṃ abhiññā
paṭinissaggamāhāti . iti hidaṃ āyasmato sārīputtassa paṭisañcikkhato
anupādāya āsavehi cittaṃ vimucci . dīghanakhassa paribbājakassa
virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ
nirodhadhammanti.
[275] Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo
viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho
vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā
maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena
@Footnote: 1 Ma. ṭhito hoti.
Dhammo pakāsito esāhaṃ bhagavantaṃ [1]- saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṅgatanti.
Dīghanakhasuttaṃ niṭṭhitaṃ catutthaṃ.
-------
@Footnote: 1 Ma. etthantare gotamanti ayaṃ pāṭho dissati.
Māgaṇḍiyasuttaṃ
The Pali Tipitaka in Roman Character Volume 13 page 263-270.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=269&items=7&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=269&items=7
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=269&items=7&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=269&items=7&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=269
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3767
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]