[269] Evamme sutam ekam samayam bhagava rajagahe viharati
gijjhakute [1]- sukarakhatayam 2- . atha kho dighanakho paribbajako yena
bhagava tenupasankami upasankamitva bhagavata saddhim sammodi
sammodaniyam katham saraniyam vitisaretva ekamantam atthasi .
Ekamantam thito kho dighanakho paribbajako bhagavantam etadavoca
ahanhi bho gotama evamvadi evamditthi sabbam me na khamatiti . Yapi
kho te esa aggivessana ditthi sabbam me na khamatiti esapi
te ditthi na khamatiti . esa 3- ce me bho gotama ditthi khameyya
tampissa 4- tadisameva tampissa tadisamevati. Ato kho te aggivessana
bahu hi bahutara lokasmim ye evamahamsu tampissa tadisameva tampissa
tadisamevati te tanceva ditthim nappajahanti annanca ditthim
upadiyanti . ato kho te aggivessana tanu hi tanutara lokasmim
ye evamahamsu tampissa tadisameva tampissa tadisamevati te tanceva
ditthim pajahanti annanca ditthim na upadiyanti.
[270] Santi aggivessana 5- eke samanabrahmana evamvadino
evamditthino sabbam me khamatiti . santi aggivessana eke
samanabrahmana evamvadino evamditthino sabbam me na khamatiti .
@Footnote: 1 Ma. pabbate . 2 Ma. sukarakhataya . 3 Ma. esapi me . 4 Ma. Yu. tampassa.
@5 Yu. santaggivessanati dissati.
Santi aggivessana eke samanabrahmana evamvadino evamditthino
ekaccam me khamati ekaccam me na khamatiti . tatra aggivessana
ye te samanabrahmana evamvadino evamditthino sabbam me
khamatiti tesamayam ditthi saragaya santike samyogaya santike
abhinandanaya santike ajjhosanaya santike upadanaya
santiketi . tatra aggivessana ye te samanabrahmana evamvadino
evamditthino sabbam me na khamatiti tesamayam ditthi asaragaya
santike asamyogaya santike anabhinandanaya santike anajjhosanaya
santike anupadanaya santiketi.
{270.1} Evam vutte dighanakho paribbajako bhagavantam etadavoca
ukkamseti me bhavam gotamo ditthigatam samukkamseti me bhavam gotamo
ditthigatanti . tatra aggivessana ye te samanabrahmana
evamvadino evamditthino ekaccam me khamati ekaccam me na khamatiti
ya hi tesam khamati sayam ditthi saragaya santike samyogaya santike
abhinandanaya santike ajjhosanaya santike upadanaya
santike ya hi tesam na khamati sayam ditthi asaragaya santike
asamyogaya santike anabhinandanaya santike anajjhosanaya
santike anupadanaya santiketi.
[271] Tatra aggivessana 1- ye te samanabrahmana evam
vadino evamditthino sabbam me khamatiti tattha vinnu puriso iti
@Footnote: 1 Yu. tatraggivessanati dissati.
Patisancikkhati ya 1- kho me ayam ditthi sabbam me khamatiti imance 2-
aham ditthim thamasa paramassa 3- abhinivissa vohareyyam idameva saccam
moghamannanti dvihi me assa viggaho yo cayam samano va
brahmano va evamvadi evamditthi sabbam me na khamatiti yo
cayam samano va brahmano va evamvadi evamditthi ekaccam
me khamati ekaccam me na khamatiti imehi me 4- assa dvihi
viggaho . iti viggahe sati vivado vivade sati vighato vighate
sati vihesa . iti so viggahanca vivadanca vighatanca vihesanca
attani sampassamano tanceva ditthim pajahati annanca ditthim
na upadiyati . evametasam ditthinam pahanam hoti evametasam
ditthinam patinissaggo hoti.
{271.1} Tatra aggivessana ye te samanabrahmana evamvadino
evamditthino sabbam me na khamatiti tatra 5- vinnu puriso iti
patisancikkhati ya 6- kho me ayam ditthi sabbam me na khamatiti
imance aham ditthim thamasa paramassa abhinivissa vohareyyam idameva
saccam moghamannanti dvihi me assa viggaho yo cayam samano
va brahmano va evamvadi evamditthi sabbam me khamatiti yo cayam
samano va brahmano va evamvadi evamditthi ekaccam me khamati
ekaccam me na khamatiti imehi me dvihi assa viggaho. Iti viggahe sati
vivado vivade sati vighato vighate sati vihesa. Iti so viggahanca
@Footnote: 1-6 Ma. ya ca kho. 2 Ma. imancaham. 3 Ma. paramasa. 4 Ma. ayam patho na dissati.
@5 Ma. tattha.
Vivadanca vighatanca vihesanca attani sampassamano tanceva
ditthim pajahati annanca ditthim na upadiyati . evametasam ditthinam
pahanam hoti evametasam ditthinam patinissaggo hoti.
{271.2} Tatra aggivessana ye te samanabrahmana evamvadino
evamditthino ekaccam me khamati ekaccam me na khamatiti tatra vinnu
puriso iti patisancikkhati ya kho me ayam ditthi ekaccam me khamati
ekaccam me na khamatiti imance aham ditthim thamasa paramassa
abhinivissa vohareyyam idameva saccam moghamannanti dvihi me
assa viggaho yo cayam samano va brahmano va evamvadi
evamditthi sabbam me khamatiti yo cayam samano va brahmano
va evamvadi evamditthi sabbam me na khamatiti imehi me assa
dvihi viggaho . iti viggahe sati vivado vivade sati vighato
vighate sati vihesa . iti so viggahanca vivadanca vighatanca
vihesanca attani sampassamano tanceva ditthim pajahati annanca
ditthim na upadiyati . evametasam ditthinam pahanam hoti evametasam
ditthinam patinissaggo hoti.
[272] Ayam kho pana aggivessana kayo rupi catummahabhutiko
matapettikasambhavo odanakummasupacayo aniccucchadanaparimaddhana-
bhedanaviddhamsanadhammo aniccato dukkhato rogato gandato
sallato aghato abadhato parato palokato sunnato anattato
Samanupassitabbo . tassimam kayam aniccato dukkhato rogato
gandato sallato aghato abadhato parato palokato sunnato
anattato samanupassato yo kayasmim kayacchando kayasineho
kayanvayata sa pahiyati.
[273] Tisso kho ima aggivessana vedana sukha vedana
dukkha vedana adukkhamasukha vedana . yasmim aggivessana samaye
sukham vedanam vedeti neva tasmim samaye dukkham vedanam vedeti na
adukkhamasukham vedanam vedeti sukhamyeva tasmim samaye vedanam vedeti .
Yasmim aggivessana samaye dukkham vedanam vedeti neva tasmim samaye
sukham vedanam vedeti na adukkhamasukham vedanam vedeti dukkhamyeva tasmim
samaye vedanam vedeti . yasmim aggivessana samaye adukkhamasukham vedanam
vedeti neva tasmim samaye sukham vedanam vedeti na dukkham vedanam
vedeti adukkhamasukhamyeva tasmim samaye vedanam vedeti . sukha 1-
aggivessana [2]- anicca sankhata paticcasamuppanna khayadhamma
vayadhamma viragadhamma nirodhadhamma . dukkhapi kho aggivessana [3]-
anicca sankhata paticcasamuppanna khayadhamma vayadhamma viragadhamma
nirodhadhamma . adukkhamasukhapi kho aggivessana vedana anicca sankhata
paticcasamuppanna khayadhamma vayadhamma viragadhamma nirodhadhamma .
Evam passam aggivessana sutava ariyasavako sukhayapi vedanaya
nibbindati dukkhayapi vedanaya nibbindati adukkhamasukhayapi vedanaya
@Footnote: 1 Ma. sukhapi kho. 2-3 Ma. etthantare vedanati ayam patho dissati.
Nibbindati nibbindam virajjati viraga vimuccati vimuttasmim vimuttamiti
nanam hoti khina jati vusitam brahmacariyam katam karaniyam naparam
itthattayati pajanati . evam vimuttacitto kho aggivessana
bhikkhu na kenaci samvadati na kenaci vivadati yanca kho loke vuttam
tena voharati aparamasanti.
[274] Tena kho pana samayena ayasma sariputto bhagavato
pitthito nisinno 1- bhagavantam vijiyamano . atha kho ayasmato
sariputtassa etadahosi tesam tesam kira no bhagava dhammanam
abhinna pahanamaha tesam tesam kira no sugato dhammanam abhinna
patinissaggamahati . iti hidam ayasmato sariputtassa patisancikkhato
anupadaya asavehi cittam vimucci . dighanakhassa paribbajakassa
virajam vitamalam dhammacakkhum udapadi yankinci samudayadhammam sabbantam
nirodhadhammanti.
[275] Atha kho dighanakho paribbajako ditthadhammo pattadhammo
viditadhammo pariyogalhadhammo tinnavicikiccho vigatakathamkatho
vesarajjappatto aparappaccayo satthu sasane bhagavantam etadavoca
abhikkantam bho gotama abhikkantam bho gotama seyyathapi bho gotama
nikkujjitam va ukkujjeyya paticchannam va vivareyya mulhassa va
maggam acikkheyya andhakare va telapajjotam dhareyya cakkhumanto
rupani dakkhantiti evameva bhota gotamena anekapariyayena
@Footnote: 1 Ma. thito hoti.
Dhammo pakasito esaham bhagavantam [1]- saranam gacchami dhammanca
bhikkhusanghanca upasakam mam bhavam gotamo dharetu ajjatagge
panupetam saranangatanti.
Dighanakhasuttam nitthitam catuttham.
-------
@Footnote: 1 Ma. etthantare gotamanti ayam patho dissati.
Magandiyasuttam
The Pali Tipitaka in Roman Character Volume 13 page 263-270.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=269&items=7&modeTY=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=269&items=7&modeTY=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=269&items=7&modeTY=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=269&items=7&modeTY=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=269
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3767
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]