ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page342.

Samaṇamuṇḍikasuttaṃ [356] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto 1- samayappavādake tiṇḍukācīre 2- ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi . atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divādivassa bhagavantaṃ dassanāya . Atha kho pañcakaṅgassa thapatissa etadahosi akālo kho tāva bhagavantaṃ dassanāya paṭisallīno bhagavā manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya paṭisallīnā manobhāvanīyā bhikkhū yannūnāhaṃ yena samayappavādako tiṇḍukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto 3- tenupasaṅkameyyanti . atha kho pañcakaṅgo thapati yena samayappavādako tiṇḍukācīro ekasālako mallikāya ārāmo tenupasaṅkami. [357] Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ @Footnote: 1-3 Yu. samaṇamaṇḍikāputto . 2 Sī. Ma. tindukācīre.

--------------------------------------------------------------------------------------------- page343.

Bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ kumbhadāsikathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. {357.1} Addasā kho uggāhamāno paribbājako samaṇamuṇḍikāputto pañcakaṅgaṃ thapatiṃ dūrato āgacchantaṃ disvāna sakaṃ parisaṃ saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha [2]- samaṇassa gotamassa sāvako āgacchati pañcakaṅgo thapati yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti ayaṃ tesaṃ aññataro pañcakaṅgo thapati appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti . atha kho te paribbājakā tuṇhī ahesuṃ . atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami upasaṅkamitvā uggāhamānena paribbājakena samaṇamuṇḍikāputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [358] Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno paribbājako samaṇamuṇḍikāputto etadavoca catūhi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ @Footnote: 1 Yu. dūratova. 2 Yu. etthantare ayanti dissati.

--------------------------------------------------------------------------------------------- page344.

Paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhaṃ katamehi catūhi idha thapati na kāyena pāpakaṃ kammaṃ karoti na pāpikaṃ vācaṃ bhāsati na pāpakaṃ saṅkappaṃ saṅkappeti na pāpakaṃ ājīvaṃ ājīvati imehi kho ahaṃ thapati catūhi dhammehi samannāgataṃ parisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhanti. {358.1} Atha kho pañcakaṅgo thapati uggāhamānassa paribbājakassa samaṇamuṇḍikāputtassa bhāsitaṃ neva abhinandi nappaṭikkosi anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi bhagavato santike etassa bhāsitassa atthaṃ ājānissāmīti . atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho pañcakaṅgo thapati yāvatako ahosi uggāhamānena paribbājakena samaṇamuṇḍikāputtena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. [359] Evaṃ vutte bhagavā pañcakaṅgaṃ thapatiṃ etadavoca evaṃ sante kho thapati daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamappattipatto samaṇo ayojjho yathā uggāhamānassa paribbājakassa samaṇamuṇḍikāputtassa vacanaṃ . Daharassa hi thapati kumārassa mandassa uttānaseyyakassa kāyotipi na hoti kuto pana kāyena pāpakaṃ kammaṃ karissati aññatra phanditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa

--------------------------------------------------------------------------------------------- page345.

Vācātipi na hoti kuto pana pāpikaṃ vācaṃ bhāsissati aññatra roditamattā . daharassa hi thapati kumārassa mandassa uttānaseyyakassa saṅkappotipi na hoti kuto pana pāpakaṃ saṅkappaṃ saṅkappissati aññatra vikujjitamattā . daharassa hi thapati kumārassa mandassa uttānaseyyakassa ājīvotipi na hoti kuto pana pāpakaṃ ājīvaṃ ājīvissati aññatra mātu thaññā . evaṃ sante kho thapati daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamappattipatto samaṇo ayojjho yathā uggāhamānassa paribbājakassa samaṇamuṇḍikāputtassa vacanaṃ. [360] Catūhi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamappatti- pattaṃ samaṇaṃ ayojjhaṃ apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati katamehi catūhi idha thapati kāyena 1- pāpakaṃ kammaṃ karoti na pāpikaṃ vācaṃ bhāsati na pāpakaṃ saṅkappaṃ saṅkappeti na pāpakaṃ ājīvaṃ ājīvati imehi kho ahaṃ thapati catūhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamappattipattaṃ samaṇaṃ ayojjhaṃ apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati. @Footnote: 1 Yu. etthantare nasaddo dissati.

--------------------------------------------------------------------------------------------- page346.

[361] Dasahi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhaṃ . ime akusalā sīlā 1- tamahaṃ 1- thapati veditabbanti vadāmi . itosamuṭṭhānā akusalā sīlā tamahaṃ thapati veditabbanti vadāmi . idha akusalā sīlā aparisesā nirujjhanti tamahaṃ thapati veditabbanti vadāmi . evaṃ paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi. {361.1} Ime kusalā sīlā tamahaṃ thapati veditabbanti vadāmi. Itosamuṭṭhānā kusalā sīlā tamahaṃ thapati veditabbanti vadāmi . Idha kusalā sīlā aparisesā nirujjhanti tamahaṃ thapati veditabbanti vadāmi . evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi. {361.2} Ime akusalā saṅkappā tamahaṃ thapati veditabbanti vadāmi . itosamuṭṭhānā akusalā saṅkappā tamahaṃ thapati veditabbanti vadāmi . idha akusalā saṅkappā aparisesā nirujjhanti tamahaṃ thapati veditabbanti vadāmi . evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi. {361.3} Ime kusalā saṅkappā tamahaṃ thapati veditabbanti vadāmi . itosamuṭṭhānā kusalā saṅkappā tamahaṃ @Footnote: 1 sī anekavāresu tahanti pāṭho dissati. 2 Yu. ime akusalasīlā tahanti dissanti.

--------------------------------------------------------------------------------------------- page347.

Thapati veditabbanti vadāmi . idha kusalā saṅkappā aparisesā nirujjhanti tamahaṃ thapati veditabbanti vadāmi . evaṃ paṭipanno kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi. [362] Katame ca thapati akusalā sīlā . akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ pāpako ājīvo ime vuccanti thapati akusalā sīlā. {362.1} Ime ca thapati akusalā sīlā kiṃsamuṭṭhānā. Samuṭṭhānampi nesaṃ vuttaṃ . cittasamuṭṭhānātissa vacanīyaṃ . katamaṃ cittaṃ. Cittampi hi bahu anekavidhaṃ nānappakārakaṃ yaṃ cittaṃ 1- sarāgaṃ sadosaṃ samohaṃ itosamuṭṭhānā akusalā sīlā. {362.2} Ime ca thapati akusalā sīlā kuhiṃ aparisesā nirujjhanti. Nirodhopi nesaṃ vutto . idha thapati bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti micchājīvaṃ pahāya sammājīvena jīvitaṃ 2- kappeti etthete akusalā sīlā aparisesā nirujjhanti. {362.3} Kathaṃ paṭipanno 3- thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ @Footnote: 1 Yu. sacittaṃ . 2 Yu. jīvikaṃ . 3 Yu. etthantare cāti dissati.

--------------------------------------------------------------------------------------------- page348.

Kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . evaṃ paṭipanno kho thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. [363] Katame ca thapati kusalā sīlā . kusalaṃ kāyakammaṃ kusalaṃ vacīkammaṃ ājīvapārisuddhiṃpi kho ahaṃ thapati sīlasmiṃ vadāmi ime vuccanti thapati kusalā sīlā . ime ca thapati kusalā sīlā kiṃsamuṭṭhānā . samuṭṭhānampi nesaṃ vuttaṃ . cittasamuṭṭhānātissa vacanīyaṃ . katamaṃ cittaṃ . cittampi hi bahu anekavidhaṃ nānappakārakaṃ yaṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ itosamuṭṭhānā kusalā sīlā . ime ca thapati kusalā sīlā kuhiṃ aparisesā nirujjhanti . Nirodhopi nesaṃ vutto . idha thapati bhikkhu sīlavā hoti no ca sīlamayo tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te kusalā sīlā aparisesā nirujjhanti. {363.1} Kathaṃ paṭipanno ca thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ

--------------------------------------------------------------------------------------------- page349.

Dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . evaṃ paṭipanno kho thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. [364] Katame ca thapati akusalā saṅkappā . kāmasaṅkappo byāpādasaṅkappo vihiṃsāsaṅkappo ime vuccanti thapati akusalā saṅkappā. {364.1} Ime ca thapati akusalā saṅkappā kiṃsamuṭṭhānā . Samuṭṭhānampi nesaṃ vuttaṃ . saññāsamuṭṭhānātissa vacanīyaṃ . katamā saññā . saññāpi hi bahu anekavidhā nānappakārakā yā kāmasaññā byāpādasaññā vihiṃsāsaññā itosamuṭṭhānā akusalā saṅkappā. {364.2} Ime ca thapati akusalā saṅkappā kuhiṃ aparisesā nirujjhanti . nirodhopi nesaṃ vutto . idha thapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati etthete akusalā saṅkappā aparisesā nirujjhanti. {364.3} Kathaṃ paṭipanno ca thapati akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā

--------------------------------------------------------------------------------------------- page350.

Asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti. [365] Katame ca thapati kusalā saṅkappā . nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo ime vuccanti thapati kusalā saṅkappā. {365.1} Ime ca thapati kusalā saṅkappā kiṃsamuṭṭhānā . Samuṭṭhānampi nesaṃ vuttaṃ . saññāsamuṭṭhānātissa vacanīyaṃ . Katamā saññā . saññāpi hi bahu anekavidhā nānappakārakā 1-2- nekkhammasaññā abyāpādasaññā avihiṃsāsaññā itosamuṭṭhānā kusalā saṅkappā. {365.2} Ime ca thapati kusalā saṅkappā kuhiṃ aparisesā nirujjhanti . nirodhopi nesaṃ vutto . idha thapati bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati etthete kusalā saṅkappā aparisesā nirujjhanti. {365.3} Kathaṃ paṭipanno ca thapati kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ @Footnote: 1 Yu. nānappakārikā . 2 Yu. yā iti pāṭho na dissati.

--------------------------------------------------------------------------------------------- page351.

Ārabhati cittaṃ paggaṇhāti padahati . evaṃ paṭipanno kho thapati kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti. [366] Katamehi [1]- thapati dasahi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhaṃ . idha thapati bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti asekhena sammāsaṅkappena samannāgato hoti asekhāya sammāvācāya samannāgato hoti asekhena sammākammantena samannāgato hoti asekhena sammāājīvena samannāgato hoti asekhena sammāvāyāmena samannāgato hoti asekhāya sammāsatiyā samannāgato hoti asekhena sammāsamādhinā samannāgato hoti asekhena sammāñāṇena samannāgato hoti asekhāya sammāvimuttiyā samannāgato hoti . imehi kho ahaṃ thapati dasahi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhanti. Idamavoca bhagavā attamano pañcakaṅgo thapati bhagavato bhāsitaṃ abhinandīti. Samaṇamuṇḍikasuttaṃ 2- niṭṭhitaṃ aṭṭhamaṃ ------------ @Footnote: 1 Yu. etthantare cāhanti dissati . 2 Yu. samaṇamaṇḍikasuttaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 342-351. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=356&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=356&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=356&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=356&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=356              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4876              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4876              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :