Samaṇamuṇḍikasuttaṃ
[356] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
uggāhamāno paribbājako samaṇamuṇḍikāputto 1- samayappavādake
tiṇḍukācīre 2- ekasālake mallikāya ārāme paṭivasati mahatiyā
paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi . atha kho
pañcakaṅgo thapati sāvatthiyā nikkhami divādivassa bhagavantaṃ dassanāya .
Atha kho pañcakaṅgassa thapatissa etadahosi akālo kho tāva
bhagavantaṃ dassanāya paṭisallīno bhagavā manobhāvanīyānampi bhikkhūnaṃ
asamayo dassanāya paṭisallīnā manobhāvanīyā bhikkhū yannūnāhaṃ
yena samayappavādako tiṇḍukācīro ekasālako mallikāya ārāmo
yena uggāhamāno paribbājako samaṇamuṇḍikāputto 3-
tenupasaṅkameyyanti . atha kho pañcakaṅgo thapati yena samayappavādako
tiṇḍukācīro ekasālako mallikāya ārāmo tenupasaṅkami.
[357] Tena kho pana samayena uggāhamāno paribbājako
samaṇamuṇḍikāputto mahatiyā paribbājakaparisāya saddhiṃ nisinno
hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ
kathentiyā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ
@Footnote: 1-3 Yu. samaṇamaṇḍikāputto . 2 Sī. Ma. tindukācīre.
Bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ
itthīkathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ kumbhadāsikathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
{357.1} Addasā kho uggāhamāno paribbājako samaṇamuṇḍikāputto
pañcakaṅgaṃ thapatiṃ dūrato āgacchantaṃ disvāna sakaṃ parisaṃ saṇṭhapesi
appasaddā bhonto hontu mā bhonto saddamakattha [2]- samaṇassa
gotamassa sāvako āgacchati pañcakaṅgo thapati yāvatā kho pana
samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti
ayaṃ tesaṃ aññataro pañcakaṅgo thapati appasaddakāmā kho pana te
āyasmanto appasaddavinītā appasaddassa vaṇṇavādino appevanāma
appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti . atha kho
te paribbājakā tuṇhī ahesuṃ . atha kho pañcakaṅgo thapati yena
uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami
upasaṅkamitvā uggāhamānena paribbājakena samaṇamuṇḍikāputtena
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
[358] Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno
paribbājako samaṇamuṇḍikāputto etadavoca catūhi kho ahaṃ
thapati dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ
@Footnote: 1 Yu. dūratova. 2 Yu. etthantare ayanti dissati.
Paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhaṃ katamehi catūhi idha
thapati na kāyena pāpakaṃ kammaṃ karoti na pāpikaṃ vācaṃ bhāsati
na pāpakaṃ saṅkappaṃ saṅkappeti na pāpakaṃ ājīvaṃ ājīvati imehi
kho ahaṃ thapati catūhi dhammehi samannāgataṃ parisapuggalaṃ paññāpemi
sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhanti.
{358.1} Atha kho pañcakaṅgo thapati uggāhamānassa paribbājakassa
samaṇamuṇḍikāputtassa bhāsitaṃ neva abhinandi nappaṭikkosi anabhinanditvā
appaṭikkositvā uṭṭhāyāsanā pakkāmi bhagavato santike etassa
bhāsitassa atthaṃ ājānissāmīti . atha kho pañcakaṅgo thapati
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho pañcakaṅgo thapati yāvatako
ahosi uggāhamānena paribbājakena samaṇamuṇḍikāputtena
saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
[359] Evaṃ vutte bhagavā pañcakaṅgaṃ thapatiṃ etadavoca evaṃ
sante kho thapati daharo kumāro mando uttānaseyyako sampannakusalo
bhavissati paramakusalo uttamappattipatto samaṇo ayojjho yathā
uggāhamānassa paribbājakassa samaṇamuṇḍikāputtassa vacanaṃ .
Daharassa hi thapati kumārassa mandassa uttānaseyyakassa kāyotipi
na hoti kuto pana kāyena pāpakaṃ kammaṃ karissati aññatra phanditamattā.
Daharassa hi thapati kumārassa mandassa uttānaseyyakassa
Vācātipi na hoti kuto pana pāpikaṃ vācaṃ bhāsissati aññatra
roditamattā . daharassa hi thapati kumārassa mandassa uttānaseyyakassa
saṅkappotipi na hoti kuto pana pāpakaṃ saṅkappaṃ saṅkappissati
aññatra vikujjitamattā . daharassa hi thapati kumārassa mandassa
uttānaseyyakassa ājīvotipi na hoti kuto pana pāpakaṃ ājīvaṃ
ājīvissati aññatra mātu thaññā . evaṃ sante kho thapati daharo
kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo
uttamappattipatto samaṇo ayojjho yathā uggāhamānassa
paribbājakassa samaṇamuṇḍikāputtassa vacanaṃ.
[360] Catūhi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ
paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamappatti-
pattaṃ samaṇaṃ ayojjhaṃ apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ
samadhiggayha tiṭṭhati katamehi catūhi idha thapati kāyena 1- pāpakaṃ
kammaṃ karoti na pāpikaṃ vācaṃ bhāsati na pāpakaṃ saṅkappaṃ saṅkappeti
na pāpakaṃ ājīvaṃ ājīvati imehi kho ahaṃ thapati catūhi dhammehi
samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na
paramakusalaṃ na uttamappattipattaṃ samaṇaṃ ayojjhaṃ apicimaṃ daharaṃ
kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati.
@Footnote: 1 Yu. etthantare nasaddo dissati.
[361] Dasahi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ
paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ
ayojjhaṃ . ime akusalā sīlā 1- tamahaṃ 1- thapati veditabbanti
vadāmi . itosamuṭṭhānā akusalā sīlā tamahaṃ thapati veditabbanti
vadāmi . idha akusalā sīlā aparisesā nirujjhanti tamahaṃ thapati
veditabbanti vadāmi . evaṃ paṭipanno akusalānaṃ sīlānaṃ nirodhāya
paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi.
{361.1} Ime kusalā sīlā tamahaṃ thapati veditabbanti vadāmi.
Itosamuṭṭhānā kusalā sīlā tamahaṃ thapati veditabbanti vadāmi .
Idha kusalā sīlā aparisesā nirujjhanti tamahaṃ thapati veditabbanti
vadāmi . evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti
tamahaṃ thapati veditabbanti vadāmi.
{361.2} Ime akusalā saṅkappā tamahaṃ thapati veditabbanti
vadāmi . itosamuṭṭhānā akusalā saṅkappā tamahaṃ thapati veditabbanti
vadāmi . idha akusalā saṅkappā aparisesā nirujjhanti tamahaṃ thapati
veditabbanti vadāmi . evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya
paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi.
{361.3} Ime kusalā saṅkappā tamahaṃ thapati veditabbanti
vadāmi . itosamuṭṭhānā kusalā saṅkappā tamahaṃ
@Footnote: 1 sī anekavāresu tahanti pāṭho dissati. 2 Yu. ime akusalasīlā tahanti dissanti.
Thapati veditabbanti vadāmi . idha kusalā saṅkappā aparisesā
nirujjhanti tamahaṃ thapati veditabbanti vadāmi . evaṃ paṭipanno
kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti tamahaṃ thapati
veditabbanti vadāmi.
[362] Katame ca thapati akusalā sīlā . akusalaṃ kāyakammaṃ
akusalaṃ vacīkammaṃ pāpako ājīvo ime vuccanti thapati akusalā sīlā.
{362.1} Ime ca thapati akusalā sīlā kiṃsamuṭṭhānā. Samuṭṭhānampi
nesaṃ vuttaṃ . cittasamuṭṭhānātissa vacanīyaṃ . katamaṃ cittaṃ. Cittampi hi
bahu anekavidhaṃ nānappakārakaṃ yaṃ cittaṃ 1- sarāgaṃ sadosaṃ samohaṃ
itosamuṭṭhānā akusalā sīlā.
{362.2} Ime ca thapati akusalā sīlā kuhiṃ aparisesā nirujjhanti.
Nirodhopi nesaṃ vutto . idha thapati bhikkhu kāyaduccaritaṃ pahāya
kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ
pahāya manosucaritaṃ bhāveti micchājīvaṃ pahāya sammājīvena jīvitaṃ 2-
kappeti etthete akusalā sīlā aparisesā nirujjhanti.
{362.3} Kathaṃ paṭipanno 3- thapati akusalānaṃ sīlānaṃ nirodhāya
paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ
@Footnote: 1 Yu. sacittaṃ . 2 Yu. jīvikaṃ . 3 Yu. etthantare cāti dissati.
Kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā
asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . evaṃ
paṭipanno kho thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.
[363] Katame ca thapati kusalā sīlā . kusalaṃ kāyakammaṃ
kusalaṃ vacīkammaṃ ājīvapārisuddhiṃpi kho ahaṃ thapati sīlasmiṃ vadāmi
ime vuccanti thapati kusalā sīlā . ime ca thapati kusalā sīlā
kiṃsamuṭṭhānā . samuṭṭhānampi nesaṃ vuttaṃ . cittasamuṭṭhānātissa
vacanīyaṃ . katamaṃ cittaṃ . cittampi hi bahu anekavidhaṃ nānappakārakaṃ
yaṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ itosamuṭṭhānā kusalā
sīlā . ime ca thapati kusalā sīlā kuhiṃ aparisesā nirujjhanti .
Nirodhopi nesaṃ vutto . idha thapati bhikkhu sīlavā hoti no ca
sīlamayo tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti
yatthassa te kusalā sīlā aparisesā nirujjhanti.
{363.1} Kathaṃ paṭipanno ca thapati kusalānaṃ sīlānaṃ nirodhāya
paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe.
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ
Dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya
pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati . evaṃ paṭipanno kho thapati kusalānaṃ sīlānaṃ nirodhāya
paṭipanno hoti.
[364] Katame ca thapati akusalā saṅkappā . kāmasaṅkappo
byāpādasaṅkappo vihiṃsāsaṅkappo ime vuccanti thapati akusalā
saṅkappā.
{364.1} Ime ca thapati akusalā saṅkappā kiṃsamuṭṭhānā .
Samuṭṭhānampi nesaṃ vuttaṃ . saññāsamuṭṭhānātissa vacanīyaṃ . katamā
saññā . saññāpi hi bahu anekavidhā nānappakārakā yā kāmasaññā
byāpādasaññā vihiṃsāsaññā itosamuṭṭhānā akusalā saṅkappā.
{364.2} Ime ca thapati akusalā saṅkappā kuhiṃ aparisesā
nirujjhanti . nirodhopi nesaṃ vutto . idha thapati bhikkhu vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati etthete akusalā saṅkappā
aparisesā nirujjhanti.
{364.3} Kathaṃ paṭipanno ca thapati akusalānaṃ saṅkappānaṃ nirodhāya
paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā
Asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno
kho thapati akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.
[365] Katame ca thapati kusalā saṅkappā . nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ime vuccanti thapati kusalā
saṅkappā.
{365.1} Ime ca thapati kusalā saṅkappā kiṃsamuṭṭhānā .
Samuṭṭhānampi nesaṃ vuttaṃ . saññāsamuṭṭhānātissa vacanīyaṃ .
Katamā saññā . saññāpi hi bahu anekavidhā nānappakārakā 1-
yā 2- nekkhammasaññā abyāpādasaññā avihiṃsāsaññā
itosamuṭṭhānā kusalā saṅkappā.
{365.2} Ime ca thapati kusalā saṅkappā kuhiṃ aparisesā
nirujjhanti . nirodhopi nesaṃ vutto . idha thapati bhikkhu vitakkavicārānaṃ
vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati etthete kusalā
saṅkappā aparisesā nirujjhanti.
{365.3} Kathaṃ paṭipanno ca thapati kusalānaṃ saṅkappānaṃ nirodhāya
paṭipanno hoti . idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya
.pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ
@Footnote: 1 Yu. nānappakārikā . 2 Yu. yā iti pāṭho na dissati.
Ārabhati cittaṃ paggaṇhāti padahati . evaṃ paṭipanno kho thapati
kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.
[366] Katamehi [1]- thapati dasahi dhammehi samannāgataṃ purisapuggalaṃ
paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ
ayojjhaṃ . idha thapati bhikkhu asekhāya sammādiṭṭhiyā samannāgato
hoti asekhena sammāsaṅkappena samannāgato hoti asekhāya
sammāvācāya samannāgato hoti asekhena sammākammantena
samannāgato hoti asekhena sammāājīvena samannāgato hoti
asekhena sammāvāyāmena samannāgato hoti asekhāya sammāsatiyā
samannāgato hoti asekhena sammāsamādhinā samannāgato
hoti asekhena sammāñāṇena samannāgato hoti asekhāya
sammāvimuttiyā samannāgato hoti . imehi kho ahaṃ thapati
dasahi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ
paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhanti.
Idamavoca bhagavā attamano pañcakaṅgo thapati bhagavato
bhāsitaṃ abhinandīti.
Samaṇamuṇḍikasuttaṃ 2- niṭṭhitaṃ aṭṭhamaṃ
------------
@Footnote: 1 Yu. etthantare cāhanti dissati . 2 Yu. samaṇamaṇḍikasuttaṃ.
The Pali Tipitaka in Roman Character Volume 13 page 342-351.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=356&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=356&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=356&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=356&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=356
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4876
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4876
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com